SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ नमस्कार व्याख्यायां ॥५७५॥ तत्स्थः तमेव क्षपयतीति अयुक्तमिति चेत् न, दृष्टत्वात्, तद्यथा- कारपत्रिकः क्रकचेन स्तंभे छिदिक्रियां प्रारभमाणः तत्स्थस्तमेव छिनति, तथा काययोगोपष्टंभात्का ये गतिरोधोऽप्यवसेयः । अत्र काययोगं निरंधन पूर्वस्पर्धकानामधस्तादपूर्वस्पर्द्धकानि करोति, अथ किमिदं स्पर्द्धकमिति प्रश्ने व्याचक्ष्महे- स्पर्धकमिव स्पर्द्धक, क उपमार्थः १, यथा लोके शालिफलककाणशानां समुदायात् मुष्टिर्भवति या स्पर्द्धकमिति शब्द्यते, कथमिति तद्विवृण्महे 'स्पर्द्ध- संहर्षे' इति शब्दाद् भवति स्पर्द्धकं, संहर्षः समुदायः पिण्ड इत्यनर्थान्तरं, अथ केषां संघर्षः इति प्रश्ने व्याचक्ष्महे, इह यथा बहूनां समुदायः क्षणे (कंडकं ) संभवति, बहूनां च काण्डकस्थककाणशानां समुदायात् मुष्टिरिति भवति, तथा शालिफलकणतुल्याणामसंख्येयानां लोकानां ये प्रदेशास्तत्प्रमाणप्रमितानामविभागपरिच्छेदानां भावप|रमाणुसज्जितानां समुदायात् काणसतुल्या वर्गणा भवति, एवमसंख्येया वर्गणा श्रेण्या असंख्येयभागप्रमाणा एकजीवे भवंति, तासां च बहुकाण्डस्थकणकाणश समुदायोत्पन्नमुष्टितुल्यानां असंख्येयानां वर्गणानां श्रेण्याः असंख्येयभागमात्राणां समुदायादेकं स्पर्द्धकं भवति, एवमसंख्येयानि स्पर्द्धकानि श्रेण्या असंख्येय भागमात्राण्येकजीवे सन्ति अथ किमिदं पूर्वपूर्वकं स्पर्द्धकानि अपूर्वस्पर्द्धकानीति च प्रश्ने व्याचक्ष्महे यानि पर्याप्तिपर्यायेण परिणमितात्मना पूर्वमेव योग निर्वर्तनार्थमुपात्तानि यानि चानादौ संसारे पुनः पुनर्योगनिर्वृत्त्यर्थं पूर्वमुपात्तान्यात्मना तानि पूर्वस्पर्द्धकानि इत्यभिधीयंत, तानि च स्थूलानि यान्यधुना क्रियन्ते तानि सूक्ष्माणि न च तथालक्षणानि अनादौ संसारे परिभ्रमता आत्मना कदाचिदप्युपात्तानि इत्यतोऽपूर्वस्पर्धकानि व्याख्यायन्ते, अथापूर्वस्पर्द्धककरणे को विधिरिति प्रश्नेऽभिदध्महे - अधस्तात्पूर्वस्पर्द्धकानामादिवर्गणा यास्तासां अविभागपरिच्छेदा ये तेषामयं योगजधर्मानुग्रहादसंख्येयान् भागानाकर्षति, असंख्येयभागं स्थापयति, जीवप्रदेशानामपि च असंख्येयभागमाकर्षयति, असंख्येयान् भागान् स्थापयति, एवं प्रथमसमये, द्विती समुद्घात ॥५७५।।
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy