SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ H A सामायिक ठाणाणि, लोगप्पवादे सयणकरणं छ8 ठाणं । अरिहप्पवयणे पंच आदेससताणि, तत्थ एग मरुदेवा, णवि अंगे णवि उवंगे पाठो कताकृताव्याख्यायां अस्थि एवं-मरुदेवा अणादिवणस्सइकाइया अणतरं उन्वट्टित्ता सिद्धत्ति, तहा सयंभूरमणमच्छाण पउमपत्ताण य सव्वसंठाणाणि दानरूपण ॥६०१॥ णलयसंठाणं वलयसंठाणं मोत्तुं, करडकुरडा य कुणालाए, एते जथा भणामि-करडुक्करडाण निद्धमणमूली वसही, देवयाणुकंपणं, रुद्वेसु पनरसदिवसवरिसणं, कुणालाणगरिविणासो, ततो ततियवरिसे साएए नगरे दोण्हवि कालकरणं, अहे सत्तमपुढविकालनरगगमणं, कुणालानगरिविणासकालाओ तेरसमे वरिसे महावीरस्स केवलनाणुप्पत्ती, एतं अबद्धं, एतं सुतकरणं ॥ जोसुतकरणं दुविह-गुणकरणं च जुंजणाकरणं च, गुणकरणं दुविहं-तवकरणं च संजमकरणं च, दोषि विभासितव्वा जहा ओहनिज्जुत्ताए। झुंजणाकरण तिविह-मणझुंजणाकरणं वय जणाकरणं काय जणाकरणं, .मणो सच्चादी ४, एवं वयीवि ४, कायो सत्तविधो | ओरालियादि । एत्थ कतरेणं करणेण अहिगारो ?, भावकरणेणं, तत्थवि सुतकरणेणं, तत्थवि सद्दकरणेणं, नोसुतेवि गुणकरणेणं, झुंजणाएपि जहासंभवं विभासेज्जा । तं इमाए पाहुडियाए अणुगंतव्वं । जथा-कताकतं १ केण कतं २ केसु व दवेसु कीरती३ वावि ।। | काहे व कारओ ४ णयतो ५ करणं कतिविहं ६ व कहं ७॥१०३९॥ ति, ग्रा इति सत्तपदा, तत्थ सामाइयं कतं कज्जति, | एत्थ नएहिं मग्गणा, जथा नमोकारे उप्पण्णाणुप्पण्णो, जदि उप्पण्णो कतस्स करणं नत्थि, अणुप्पण्णेवि ससविसाणादीणं जह #॥६०१॥ मनमोक्कारे, दारं । केण कतं सामाइयं ?, अर्थ समाश्रित्य जिनवरैः, सुत्तं गुणहरेहिं । केसु दब्बेसु कीरति सामाइयं ?, तत्थणेगमस्स | | उट्ठाणण बलेणं वीरिएणं पुरिसक्कारपरक्कमेणं मणुण्णेसु य दव्वेसु, जथा-मण्णुण्णं भोयणं भोच्चा, मणुष्णं सयणासणं । मणु 5453 SOKARISHRSS
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy