________________
सामायिक
॥६००॥
दुगुणिया दुरूवरहिता य सुक्कपक्खंमि । सत्तहिते देवसियं तं चिय रूवाहितं रातिं ॥ ५॥ किण्हे दुरूवहीणा न कातव्वा, जे गता करण& पक्षतिहयो वट्टमाणतिहिणा सह सत्तण्डं चलाण करणाण दत्तव्वता स सत्तहिं भागे हिते जं सेसं तं करणं, णो जं लद्धं
| निरूपणं तं कालकरणं । । भावकरणं दुविहं-जीवभावकरणं च अजीवभावकरणं च, अजीवभावकरणं वण्णादी तव्वं, जीवभावकरणं दुविहं| सुतकरणं च नोसुतकरणं च , सुतकरणं दुविहं-लोइयं च लोउत्तरियं च , एकेक्कं दुविहं-बद्धं अबद्धं च , बद्धं णाम जत्थ सत्थेसु उवणिबंधो अत्थि । अबद्धं जं एयं चेव विपरीतमिति, नत्थि उवणिबंधो। तत्थ बद्धसुतस्स करणं दुविह-सद्दकरणं निसीहकरणं च, सद्दकरणं नाम जं सद्देहिं पगडत्थं कीरति, न पुण गोवितं, संकेतितं, जथा उप्पाएति वा भूतेति वा विगतेति वा परिणतेति वा उदात्ता अनुदात्ताः प्लुताश्च, निसीहं जं पच्छण्णं गोवितं संकेतितं, तत्थ सुत्ते अत्थे तदुभए य, जथा निसीहणामं अज्झयणं । भवति, अहवा जथा अग्गेणीते विरिते अत्थिणत्थिप्पवायपुव्वे य पाढा-जत्थ एगो दीवायणो भुजति तत्थ दीवायणसयं भुजति जत्थ | सयं दीवायणा भुंजंति तत्थ एगो दीवायणो भुंजति, एवं हमइत्ति जाव तत्थ एगो दीवायणो हम्मति । सेत्तं बद्धकरणं, लोतियअबद्धकरणं
बीसं अड्डिताओ बत्तीस पञ्चड्डियाओ सोलस करणाणि, लोगप्पवाए वा एत्थ छट्ठाणाणि, तंजहा-विसाह समपदं मंडलं आलीढं पच्चा| लीढं, दाहिणं पादं अग्गतोहत्तं कातुं वामपादं पच्छओ हुत्ता ओसारेति, अंतरं दोण्हवि पादाणं पंच पदा, एय आलीढं, एतं चेव विपरीत
॥६००॥ | पचालीढं, वइसाहं पण्हीओ अभिन्तराहुन्तीओ समसेढीओ करेति, अग्गिमतला बाहिरहुत्ता, मंडलं दोवि पादे दाहिणवामहुत्ते ओसारेत्ता ऊरुणावि आउण्टावेति जथा मंडलं भवति, अंतरं चत्तारि पादा, समपदं दोवि पादे समं णिरंतरं ठवेति, एताणि पंच
AEIR555