SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ श्री भयाध्यव साने सोमिलवृत्तं 18| अधुट्ठाणं कुमारकोडणिं संबपामोक्खाणं सहीय दुइंतसाहस्साणं वीरसेणपामाक्खाणं एगवीसाए वीरसहस्साणं महसेणपामुक्खाआवश्यकता छप्पन्नाए बलवगसाहस्साणं रुप्पिणिपामोक्खाणं बत्तीसाए महिलासाहस्सीणं अणंगसेणपामोक्खाणं अणेगाणं गणियासाहस्सीणं चूर्णौ | पूणा अन्नसिं च बहूणं ईसरतलवर जाव सत्थवाहप्पभितीणं वेयड्डगिरिसागरपेरंतस्स य दाहिणद्धभरहस्स बारवतीए णगरीए आहेवच्चं उपोद्घात ही नियुक्ती 18| जाव पालेमाणे विहरति । तेणं कालेणं तेण समएणं अरहा अरिहणेमी, वनओ, बारवतीए जाव विहरति । तेणं कालेणं तेणं समएणं अरहतो अरिट्ठणेमिस्स अंतेवासी छब्भातरो अणगारा जाव उग्गतवा ओराला चोद्दसपुब्बी चउन्नाणोवगता सरिसगा सरित्तया ॥३५६॥ सरिव्वता णीलुप्पलगगवलप्पगासा सिरिवच्छंकियवच्छा पसत्थवत्तीसलक्खणघरा कुसुकुलयभद्दलगा णलकुब्बरसामाणा ओयसी तेयसी वच्चंसी, जसंसी ते य पयज्जादिवसादो आरम्भ सामिणा अब्भणुनाता छटुंछडेणं अणिक्खित्तेणं विहरति । तए ण ते अन्नया पारणगंसि पढमाए सज्झायंति बितियाए झाणं ततियाए तिहिं सिंघाडएहिं बारवतिं अडंति । तत्थ णंएगे हासंघाडए उच्चणीयमज्झिमाई कुलाई अडते वासुदेवस्स देवतीए देवीए गिहमणुपविटे, सा य तं पासित्ता हह जाव भद्दासणातो दी अब्भुटेत्ता पाउयाओ ओमुयति, ओमुयित्ता अंजलिमउलियहत्था सत्तट्ठ पदे गंता तिक्वत्तो आयाहिण जाव णमंसित्ता सिंघकेस रगमच्छंडिकामोदकथालेणं सतं चेव पडिलाभेति, पडिलाभेत्ता वंदति, वंदित्ता पडिविसज्जेति, तया णं दोच्च संघाडए, एवं | तच्चेवि, णवरं तच्च पडिलाभत्ता एवं वयासी-किं णं भंते ! कण्हस्स वासुदेवस्स इमीसे चारवतीए जाव देवलोगभूताए णिग्गंथा अडमाणा भत्तपाणं ण लभंति ?, तोणं ताई चेव कुलाई भत्तपाणाए भुज्जो भुज्जो अणुपविसंति?, तत्थ णं देवजसे णामं अणगारे एवं व०-णो खलु देवाणुप्पिए ! एवं एतं, किंतु अम्हे छन्भायरो सरिसगा जाव संघाडएणं अडमाणा तुज्झ गेहं अणुप्पविट्ठा, तं ॥३५६॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy