________________
श्री
Mणो चेव ण ते अम्हे, अनेणं अम्हेत्तिकटु जाव पडिगता । तए गं तीसे अन्मथिए समुप्पजित्था, एवं खलु अहं पोलासपुरे णगरे | आवश्यक अतिमुत्तेण कुमारसमणेणं बालत्तणे वागरिता-तुमण्णं अट्ठ पुत्ते पयाइस्ससि सरिसए जाव पलकुब्बरसामाणे, णो चेव णं भरहे
भियाध्यदचूर्णी | वासे केवतिकालाओ अनाओ अम्मयाओ तारिसएत्ति. तवं मिच्छा, इमन्नं पञ्चक्खमेव दीसति, अनाओवि पयाताओ, तं गच्छा
। साने उपोद्घात
मिणं सामि पुच्छामित्तिकटु सामिअंतिय उवगता जाव पज्जुवासेति । सामिणा तीसे अज्झत्थियं कहियं जाव अत्थे समढे?, हंता -
सोमिलवृत्तं नियुक्ती
अत्थि, एवं खलु देवाणु० ! तेणं कालेणं तेणं समएणं भद्दिलपुरे णागस्स गाहावतिस्स सुलसा भारिया नेमित्तिएण निंदू ॥३५७॥
वागरिता, तए णं सा बालप्पभितिं चैव हरिणेगमेसिं देवं भत्ता यावि होत्था, तं तीसे भत्तिबहुमाणेण स देवे आराहिते यावि होत्था, तए णं तुमंपि साचि समामेव दारए सवह, साणं विणिघातमावन्ने पंयाति से देवे तीए अणुकंपणट्टा ते गेण्हेत्ता तव अतिय साहरति, जेविय णं ते तव पुत्ता तेवि य तीए साहरति,तं तव चेव णं ते पुत्ता, णो सुलसाए, तए णं सा सामि वंदति, वंदित्ता जेणेव ते छ अणगारा तेणेव उवागच्छति, उवागच्छित्ता ते वंदति, वंदित्ता आगतपण्हागा पप्पुतलोयणा कंचुकपरिक्खितिया संवरितवलयबाहा ऊसवितरोमकूवा ते छप्पि अणगारे ताए इट्टाए दीहाए सोम्माए सप्पिवासाए निम्भराए अणिमिसाए दिट्ठीए देहमाणी २ सुचिरं निरिक्खइ २ वंदइ वंदिता पुणो सामि वंदित्ता जामेव दिसि तामेव पडिगता जाव सयणिज्जसि निसमा चिंतेति एवं खलु अहं सरिसगे जाव सत्त पुत्ते पयाता, णो चेवणं मए एगस्सवि बालत्तणए समणुभूते, एसवि य णं कण्हे वासुदेवे णिच्चप्पमत्ते सयं पललिते कंदप्परती मोहणसीले छण्हं छह मासाणं ममं अंतियं पादवंदए आगच्छति, तं धन्नाओ णं ताओ
॥३५७॥ अम्मगाओ जासिं माऊणं णियगकुच्छिसंभृतगाई थणदुद्धलुद्धयाई मधुरसमुल्लावगाई मम्मणपपियाई थणमूला कक्खदेसमार्ग
SANSARASHTRA