________________
नमस्कार व्याख्याया
॥५२९॥
*SHASR2
AAGRIERESTECARSA
दिवा, रायपुरिसहिं गहिया, जहावत्तं कहितं रनो से, णंदो आगतो, सो भणति-गहिता णवित्ति, तेहिं भण्णति-कि अम्हवि श्रोत्रन्द्रिये
गहेण गहिया ?, तेणं अतिलोलताए एतस्स लाभस्स फिट्टो दो पादाण दोसेणंति, एक्काए कुसीए पादा भग्गा दोषि, सयणोपुष्पशालः ( विलवति । इतो रायपुरिसेहिं सो सावओ णंदो य राउलं णीया, पुच्छिया, सावओ भणति-मज्झ इच्छाप्पमाणातिरित्तं, अविय कूडमाणति ते ण गहिया, सो गंदो शूले भिण्णो सकुलो उच्छाइओ, सावओ सिरिघरिओ कतो, एरिसो लोभो जेहिं णामितो ते || | अरिहा णमोकारस्स।
इदाणिं इंदियाणि, इन्द्रस्येदं इन्द्रियं, इन्द्रो जीवः, तेन इन्द्रो इयर्ति अनेनेति इंद्रियं, इगतो, इन्द्रियाणि दुविहाणि-दधिदि| याणि भावदियाणि य, दविदियं दुविहं-णिव्वत्तणाए उवकरणे य, णिव्वत्तणांए जहा लोहकारो भणितो एतेण लोहेण परसुंवासिं थोभणयं सूई च णिव्वत्तेहित्ति, तेण तं गहात तेहिं पमाणेहिं खडियाणि जाव कम्मस्स समस्थाणि सा णिवत्तणा, कज्जसमत्थाणि जायाणि उवगरणाई, भावेदियं दुविह-लद्धीए उवयोगतो य, जाणि जेण जीवेण लद्धाइं इंदियाणि सा लद्धी, एगिदियाणं एगा फासिदियलद्धी, बेइंदियाण तेइंदियाणं०चउरेंदियाण०पंचेंदियाणं,पंचविहो उवयोगो, जाहे जेण इंदिएण उवजुज्जति, सव्वजीवा | य किर उवयोगं पडुच्च एगिदिया, ताणि य इंदियाणि पंच-सोइंदियाईणि, श्रूयते अनेनेति श्रोत्रेन्द्रियं, तत्थ सोडदिए उदाहरणं
पुप्फसालो नाम गायणो, सो अतीव सुस्सरो विरूवो य, तेण वसंतपुरे णगरे जणो हतहिदतो कतो, तत्थ य णगरे एगो सत्थ| वाहो दिसाजत्तं गतेल्लओ, भद्दा य से भारिया, तीए केणवि कारणेण दासीओ पयट्टियाओ, ताओ सुणेतीओ अच्छंति कालं ण याणंति, चिरेण पडिगताओ, ताओ अंबाडिताओ भणंति-मा य भट्टिणी रूसह, जं अज्ज अम्हाहिं सुतं पसूणवि लोमणिज्ज, किमंग
52525