SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ नमस्कार व्याख्याया ॥५२९॥ *SHASR2 AAGRIERESTECARSA दिवा, रायपुरिसहिं गहिया, जहावत्तं कहितं रनो से, णंदो आगतो, सो भणति-गहिता णवित्ति, तेहिं भण्णति-कि अम्हवि श्रोत्रन्द्रिये गहेण गहिया ?, तेणं अतिलोलताए एतस्स लाभस्स फिट्टो दो पादाण दोसेणंति, एक्काए कुसीए पादा भग्गा दोषि, सयणोपुष्पशालः ( विलवति । इतो रायपुरिसेहिं सो सावओ णंदो य राउलं णीया, पुच्छिया, सावओ भणति-मज्झ इच्छाप्पमाणातिरित्तं, अविय कूडमाणति ते ण गहिया, सो गंदो शूले भिण्णो सकुलो उच्छाइओ, सावओ सिरिघरिओ कतो, एरिसो लोभो जेहिं णामितो ते || | अरिहा णमोकारस्स। इदाणिं इंदियाणि, इन्द्रस्येदं इन्द्रियं, इन्द्रो जीवः, तेन इन्द्रो इयर्ति अनेनेति इंद्रियं, इगतो, इन्द्रियाणि दुविहाणि-दधिदि| याणि भावदियाणि य, दविदियं दुविहं-णिव्वत्तणाए उवकरणे य, णिव्वत्तणांए जहा लोहकारो भणितो एतेण लोहेण परसुंवासिं थोभणयं सूई च णिव्वत्तेहित्ति, तेण तं गहात तेहिं पमाणेहिं खडियाणि जाव कम्मस्स समस्थाणि सा णिवत्तणा, कज्जसमत्थाणि जायाणि उवगरणाई, भावेदियं दुविह-लद्धीए उवयोगतो य, जाणि जेण जीवेण लद्धाइं इंदियाणि सा लद्धी, एगिदियाणं एगा फासिदियलद्धी, बेइंदियाण तेइंदियाणं०चउरेंदियाण०पंचेंदियाणं,पंचविहो उवयोगो, जाहे जेण इंदिएण उवजुज्जति, सव्वजीवा | य किर उवयोगं पडुच्च एगिदिया, ताणि य इंदियाणि पंच-सोइंदियाईणि, श्रूयते अनेनेति श्रोत्रेन्द्रियं, तत्थ सोडदिए उदाहरणं पुप्फसालो नाम गायणो, सो अतीव सुस्सरो विरूवो य, तेण वसंतपुरे णगरे जणो हतहिदतो कतो, तत्थ य णगरे एगो सत्थ| वाहो दिसाजत्तं गतेल्लओ, भद्दा य से भारिया, तीए केणवि कारणेण दासीओ पयट्टियाओ, ताओ सुणेतीओ अच्छंति कालं ण याणंति, चिरेण पडिगताओ, ताओ अंबाडिताओ भणंति-मा य भट्टिणी रूसह, जं अज्ज अम्हाहिं सुतं पसूणवि लोमणिज्ज, किमंग 52525
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy