SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ नमस्कार II | पुण सकण्णविण्णाणाणं ?, कहति ?, ताहिं से कहियं, सा हिदएण चिंतेति-किह पेच्छेज्जामीत्त । अण्णदा य तत्थ जत्ता कस्सति चक्षुरिन्द्रिये व्याख्यायां जाया, सव्वं णगरं गतं, सावि गता, लोको य पणिवतिऊणं वच्चति, पभायदेसकालो य वट्टति, सोवि गाइऊण परिसंतो परिसरे ला उदाहरण ॥५३०॥ सुत्तो, सा य सत्थवाही दासीहिं समं आगया पणिवतित्ता पदाहिणं करोति, चेडीहिं दाइओ एस सोत्ति, सा संभंता, ततो गया। पेच्छति विरूपं दंतुरं, तं पेच्छिऊण भणति-दि8 से सरूवेण चेव गेयति तीए निच्छुढं, तं च तेण चेतियं, कुसीलएहि य से कहियं, तस्स अमरिसो जातो, तीसे घरस्स मूले पच्चूसकालसमए गातुमारद्धो पउत्थपतियाणिबद्धं जहा आपुच्छति जहा तत्थ चिंतति जहा लेहं विसज्जति जहा आगतो घरं पविसति, सा चिंतति-सच्चयं वट्टतित्ति ताहे अब्भुट्टोमित्ति आगासतलगाओ अप्पा मुको, 8 सा मया, एवं सोतिंदियं दुद्दम, तीसे पतिणा सुतं जहा एतेण मारियत्ति, तेण सो सद्दावितो, विसिढे जेमणं जेमावितो जाव कंठोत्ति, तेण भणितो-गायंतो उवीरं चडाहित्ति, सो रत्तो गायति विलग्गति, उड्डेणं सासेणं सिरं फुडियं मतो । | चक्ष्यतेऽनेनेति चक्षुरिन्द्रियं, चक्खिदिए उदाहरणं- मथुरा णगरी, भीडरवडेंसिय चेतियं, जणो जत्ताए जाति, तत्थ य एगमि वाहणे एगाए इत्थियाए सणेपूरो सालत्तओ पादो निग्गतो, तत्थ य एगो वाणियपुत्तो तं पेच्छति, सो चिंतति-जीसे एस अवयवो लासा सच्चं देवीणवि अतिरेगरूवा होज्जत्ति तेण गविट्ठा, णाता य, तत्थ समासियगं आवणं गेण्हति, तीसे दासचेडीणं दुगुणं देति, ताओ तेणं हतहितताओ कताओ, तीसेवि साहंति-एरिसरूवो वाणियओ, अण्णदा सो भणति-को एताओ पुडियाओ उग्घाडेति', ॥५३०॥ ताहि भाणियं- अम्हं सामीणिचि, तेण एक्काए पुडियाते लेहो भुज्जपत्ते लिहितूण छूढो इमेण अर्थेण-काले प्रसुप्तस्य जनार्दनस्य, मेघांधकारासु च शर्वरीषु । मिथ्या न भाषामि विशालनेत्रे, ते प्रत्यया ये.प्रथमाक्षरेषु ॥१॥ पादे पादे च पादे च, पादे च HEREHRSSISRO
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy