SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ नमस्कारला प्रथमाक्षरे। तत्वां विज्ञापयिष्यन्ति, यन्मे मनसि वर्तते ॥१।। कालोऽयमानन्दकरः शिखीनां, मेघांधकारश्च दिशि प्रवृत्तः । मिथ्या न चक्षुरिन्द्रिये व्याख्यायां वक्ष्यामि विशालनेत्रे, ते प्रत्यया ये प्रथमाक्षरेषु॥३॥ताहे से पडिलहितो-न शक्यं त्वरमाणेण,प्राप्तुमर्थान् सुदुर्लभान् । भायर्या च उदाहरणं ॥५३॥ रूपसंपन्ना, शत्रूणां च पराजयम् ॥१॥ नेहलोके सुखं किंचिच्छादितस्यांहसा भृशम् । मृतं च जीवितं नृणां, तेन धर्मे मतिं कुरु ॥२॥ |चडीहिं पुडिआओ अप्पिताओ, इतरस्स चित्तं सा णेच्छतित्ति विसण्णो, पोचाणि झालेतूणं णिग्गतो, अण्णं रज्जं गतो । सिद्ध-k पुत्ताणं वक्खाणे दुक्को, तत्थ णीतीए एस 'सिलोगो न शक्यं त्वरमा०' वणिज्जति, जहा-वसंतपुरे णगरे जिणदत्तो णाम सत्थवाहपुत्तो, सो य समणसटो, इतो चंपाए परममाहेसरो घणो णाम सत्थवाहो, तस्स य दुवे अच्छेरगाणि-चउसमुद्दसारभूता मुत्तावली धूता य कण्णा हारप्पभत्ति, जिणदत्तेण सुताणि, बहुप्पगारं मम्गितोण देति, सतोणेण वंठवेसो कतो, एगागी सयं चेव चंपं गतो, अंचितं च बट्टति, तत्थेको उवज्झायगो तस्स उवहितो पढामित्ति, सो भणति-भत्तं मे णत्थि, जदि णवरं कहिंपि लभिसित्ति, धणो य सरक्खाणं देति, तस्स उवाहितो-भत्तं मे देहि ता विज्जं गेण्हामि, जं किं (१२०००) चि देमिात्ति पडिसुतं, धूता | संदिट्ठा, तेण चिंतियं- सोभणं संवुत्तं, वल्लूरेण दामितो बिरालोत्ति, सो तं फलादिगेहिं उवचरति, सा ण गिण्हति उवगारं, सो य | अतुरितो णीयडिग्गाही थक्के थक्के उवचरति, सरक्खा य णं खरंटेंति, तेण सा कालेण आवज्जिया, अज्झोववण्णा भणति&ा पलायम्ह, तेण भणित- अजुत्तमेयं, अतो वीसत्था होहि, न शक्यं त्वरमाणेन० श्लोकः, किं तु तुम उम्मत्तिया होहि, विज्जेहिंला ॥५३१॥ मा पउणिज्जिहिसि, तहा कयं, वेज्जेहिं पडिसिद्धा, पिता से आद्धितिं गतो, चट्टेण भणितं-मम परंपरागता विज्जा अस्थि, दुक्करो य से उवयारो, तेण भणिय- अहं करेमि, सो भणति-पयुजामो, किं तु बंभयारीहिं कज्जं, तेण भणियं- जदि कहवि अब A
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy