SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ नमस्कारला भचारिणो भवंति दो कजण सिज्झति, ते य परियाविजंति, जे सुंदरा ते आणमि, कतिहिं कज्जं?, चतुर्हि, आणिता, सद्द-1 चक्षुरिन्द्रिये व्याख्यायांत | वेहिणो य दिसावाला, मंडलं कयं, दिसापाला भणिया- जत्तो सिवासद्दो तं मणागं विधेज्जह, सरक्खा य भणिया- हुं फडात्ति | उदाहरणं ॥५३२॥ *कते सिवारुतं करेज्जह, डिक्करिका भणिया- तुम तह चेव अच्छेज्ज, तहा कतं, विद्धा सरक्खा, ण पउणा चेडी, विपरिणओ धणो, चट्टेण वुत्तं-भणिय मए जदि कहवि अबंभचारिणो भवंति तो कज्जं न सिज्झति इत्यादि, धणेण भणियं-को उवाओ?, चट्टेण भणिय-एरिसा बंभचारिणो भवंति, गुत्तीओ कहेति, दगसोयरातिसु गवेसिया, णत्थि, साहूण ढुक्को, तेहिं सिट्ठाओ-वसहिकहणि| सेजिदिय कुटुंतरपुव्वकीलितपणीते । अतिमाताहारविभूसणाई णव बंभगुत्तीओ ॥१॥ एतासु वट्टमाणो सुद्धमणो जो य बंभयारी | सो । जम्हा तु बंभचेरं मणोणिरोहो जिणाभिहितं ॥ २॥ उवगते भणिता- बंभचारीहिं मे कज्ज, साहू भणंति-ण कप्पइ णिग्गथाणमेतं, चट्टस्स कहितं-लद्धा बंभचारी, ण पुण इच्छंति, तेण भाणियं- एरिसा चेव परिचत्तलोगवावारा मुणयो भवंति, किंतु पूइतेहिंपि तेहिं सकज्जसिद्धी होति, तण्णामाणि लिखंति, ण ताई खुद्दवंतरी अक्कमति, पूयिया, मंडलं कतं, साहूणामाणि लिहि ताणि, सा बाला ठविया, ण कुवितं सिवाए, पउणा चेडी, धणो साहूणमल्लियंतो सड्ढो जातो, धम्मोवगारी इमोत्ति चेडी मुत्ताहै बली य दिण्णा, एवं अतुरंतेणं सा तेणं बोधितत्ति सिलोगत्थो । किं च- अडवीए सूतो कप्पडिएण आराहितो, एसो मोररूवेण* | णच्चितुं सोवणं पिच्छं पाडेति दिने २, तस्स चित्तं जातं-केच्चिरं अच्छिहामित्ति सव्वाणि पिच्छाणि गेण्हामित्ति पडिजग्गितो, ॥५३२॥ तण कलावो गहितो, काको जातो, ण किंचि देतित्ति, अत:-अत्वरा सर्वकार्येषु, त्वरा कायेविनाशिनी । त्वरमाणेन मूर्खेण, | मयूरो वायसीकृतः॥१॥ इति । सो एस सुणितूण परिणामति, अहंपि सदेस गंतुमतुरंतो तत्थेव किंचि उवायं चिन्तिस्सा GEBRUAR LASSA56544525
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy