________________
सामायिक
प्रागुपदिष्टं च--एत्थ य सुत्ताणुगमो सुत्तालावगनिप्फण्णो निक्खेवो सुत्तफासियनिज्जुत्ती समकं गमिष्यतीति, तथात्र 18 संहिताव्याख्यायां है सामायिकसूत्रमुच्चारयितव्यं अक्खलितयं अमिलितं एते आलावगा जथा पेढियाए दवावस्सगे तहा विभासितव्वा जाव सामा
पदादि ॥५९२॥
इयपयं णोसामाइयपयं वा, तं च इम-'करेमि भंते ! सामाइय' मिच्चादि, ततो तंमि उच्चारिते केसिंचि भगवंताणं केई अत्थाधिगारा अधिगता भवंति, केई पुण अणधिगता, ततो तेसिं अधिगमत्थं अणुयोगो, एवं च 'जिणपवयणउप्पत्ती एसावि गाथा 81 एत्थ गता भविस्सतित्ति, सो य अणुयोगो एवं-संहिता य पयं चेव, पयत्यो पविग्गहो । चालना य पसिद्धी य, छब्विहं
विद्धि लक्खणं ॥१॥ तत्थ पुर्व संहिता, संहितेति कोऽर्थः ?, पूर्वोत्तरपदयोः वर्णयोः परः सनिकर्षः संहिता, अक्खलियपयोदूच्चारणमित्यर्थः, तत्थ संहिता-'करेमि भंते ! सामाइवं, सव्वं सावज्जं जोगं पच्चक्खामि जावज्जीवाए तिविहं तिविहेणं मणसा
वयसा कायसा न करेमि न कारवेमि करेंतमवि अण्णं ण समणुजाणामि, तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसि-1 रामि' त्ति, एसा संहिता॥
इदाणिं पदच्छेदो, करेमित्ति पदं भदंत इति पदं सामाइयति पदं सव्वंति पदं सावज्जंति पदं जोगमिति पदं पच्चक्खामित्ति | पदं जावज्जीवापत्ति पदं तिविहंति पदं तिविहेणति पदं मणसत्ति पदं वयसत्ति पदं कायसत्ति पदं ण करेमित्ति पदं न कारवेमित्ति पदं करेंतमण्णं ण समणुजाणामित्ति पदं तस्सत्ति पदं भदंत इति पदं पडिकमामित्ति पदं निंदामिति पदं गरिहामित्ति पदं
॥५९२॥ अप्पाणंति पदं वोसिरामित्ति पदं । इदाणि पयत्थो, पद्यतेऽनेनार्थ इति पदं, गम्यते परिच्छिज्जते इतियावत् , एत्थ य आय| रिया पदत्यमेवं वण्णयंति-यथा किर सव्वा अत्थसिद्धी सविसए जहासत्तीए पवित्तिनिवित्तीहिं दिट्ठा, अतो एत्थीप मोक्खत्थम-18
SARKARRORISASRECIPES