SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ पदार्थश्च सामायिक ज्जुतो एवमब्भुवगमं दरिसेति, जथा-करेमि भंते ! सामाइयमित्यादि, तत्थ 'डुकृञ् करणे' तस्य गुणादौ कृते करोमीति , पदच्छेदः व्याख्यायां | भवति, करोमि अभ्युपगच्छामीत्यर्थः, भंतत्ति भदंत भयान्त भवान्त इति पूज्यस्यामन्त्रणं, हे भदंत इत्यादि, सामायिकमिति ॥५९३॥ णाणदसणचरणाणि भावसम तस्स आयः समाय इत्येतस्य इकणप्रत्ययांतस्य नेरुक्तविधानेन सामायिकमिति भवति, तत्किमुक्त : हे पूज्य ! ज्ञानदर्शनचारित्रलाभं अभ्युपगच्छामि, अनेन मोक्षसाधनज्ञानदर्शनचारित्रलाभविषयं प्रवृत्त्यभ्युपगमं दर्शयति, सर्वशब्दोऽत्रापरिशेषवाची, सावज्जमिति अवयं-गर्हित मिच्छत्तं अण्णाणं अविरती सह अवद्येन सावधस्तं, कोऽसौ ?-योगाव्यापार इत्यर्थस्तं, किमिति -पच्चक्खामित्ति पच्चक्खाण करेमि, प्रतीपमाख्यानं प्रत्याख्यान, ज्ञपरिज्ञया परिज्ञानं प्रत्याख्यानपरिज्ञया परिहरणमित्यर्थः, तत्किमुक्तं ?-अपरिशेष मिथ्यात्वाज्ञानअविरतिसहचरितं व्यापार ज्ञात्वा निवर्तयामीति, अनेन तु | संसारकारणमिथ्यात्वाज्ञानाविरतिसहगतव्यापारविषयं निवृत्त्यभ्युपगमं दर्शयात, नणु सावज्जजोगो तिकालविसओ संखातीतभेदो यतो कहं तस्स निरवसेसस्स पच्चक्खाणं?, अशक्यमित्यभिप्रायः, किं च-तथाविधेण करणेण कत्ता कज्जं साहेति, न तं विणा, तदपि संख्यातीतभेदं, कस्यचित्कार्यस्य किंचित्साधकतमं, तदत्र नियतभेदं किं तथाविधं करणमित्याह-जावज्जीवाए इत्यादि, अत्र जावज्जीवाएत्ति न करेमि न कारवेमि करेंतपि अन्नं न समणुजाणामि इत्यत्र योज्यते, यावत् परिमाणमर्यादावधारणेषु, जीव & प्राणधारणे, जीवनं जीवो यावन्मम जीवनं जीवनपरिमाणं-जीवनमर्यादां, जीवनमात्रमित्यर्थः, किं?, संख्यातीतभेदमपि जाइभेयवि-16 ॥५९३॥ वक्षया त्रिविधं-त्रिप्रकारं करणकारणानुमतिलक्षणं सावधं योग, करणस्याप्यनेकविधत्वेऽपि तथैव त्रिविधेन त्रिप्रकारेण, करणेनेत्यर्थः, तेनाप्यस्य कार्यस्य प्रसाधकतमेनैव मणसा वयसा कायेण एते विभासितव्या, एतेषामेकैकेनैव, अत एव मणसा वयसा कनकर
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy