________________
%
श्री
18 हाकिलंता मज्झण्हे आगता, अतिथोवा कट्ठा आणियत्ति पिट्टित्ता अजिमितपीता पुणो पट्ठविता, सा य वर्ष कट्ठभार गहाय ओगा- श्रोतआवश्यकटाहतीए पोरुसीए आगच्छति, को य कालो ?, जेट्ठामृलमासो, अह ताए थेरीए कट्ठभाराओ एग कट्ठ पडित, ताहे ताए थेरीएपरिणामः चूणों ओणमित्ता तं कट्ठ गहितं, तं समयं च भगवं तित्थगरो धम्म पकहितो जोयणणीहारिणा सरेणं, सा थेरी तं सुई सुणेति तहेवा
दानं च उपाहात ओणता सोउमाढत्ता, उण्हं तण्हं छुहं परिस्समं च ण विंदति जाव सूरत्थमणे तित्थगरो धम्मं कहेतुं उद्वितो, एस दिद्रुतो । एवंनियुक्तीत
सव्वाउयपि सोता० ॥५-५८॥५७९॥ कंठा। सोयपरिणामोत्त गतं, इयाणिं दाणं वत्ति तित्थगरो जत्थ समोसरति ॥३३२॥ गामादिसु तत्थ जो निवेदेति रायादीणं किं तस्स वित्तिदाणं ? किं च पीतिदाणं ?, उच्यते
वत्तीओ०॥ गाथाद्वयं ॥ ५-५९ ॥ ५-६० ॥ चक्कवट्टी वित्ति देति निउत्तस्स अडतेरस सुवण्णकोडीओ, केसवा एतप्पमाणमेव रुप्पं देंति, मंडलिया अड्डतेरसरुप्पसहस्साणि वित्ति दिति, पीतिदाणं पुण अड्ढतेरसरुप्पसहस्साई देंति ।।
भत्तिविभवाणु०॥५-६१ ॥ ५८२ ॥ कंठा। के पुण एवं दाणे गुणा ?, उच्यते
देवाणु०॥५-६२॥ ५८३॥ एवं तीर्थकरभत्तयां क्रियमाणायां देवा अनुवर्तिता भवंति, कथं ?, जो तित्थगराण भत्ति करेति स देवाणं प्रियो भवति, भक्तिश्चैवं कृता भवति, तित्थगरपूया चेवं थिरीकया भवति, सत्ते अणुकंप्पत्ति निवेदंतस्स अणु| कंपा कता भवति, सातोदयं च वेयणिज्ज कम उवचितं भवति, एते दाणगुणा भवंति । तित्थं च एवं पभावितं भवति । दाणं चत्ति दारं गतं । इयाणिं 'देवमलं मल्लाणय'ति दारं, तित्थगरो पढमपोरुसीए धम्म ताव कहेति जाव पढमपोरुसीउग्घाडवेला,
॥३३२॥ |एस देवमल्लो भन्नति । ताहे बली एति, महंति बलीए णाम, तं को करेति ? करिसी वा सा ?, उच्यते--
AAAAAAAऊर