________________
श्री
बलिः
चूर्णी
+
+
राया व०॥५-६३ ।। ५८४५८५ ।। ५८६-५८७ ॥ गाथाद्वयं कंठं । तं आढकं तंदुलाणं सिद्धं, देवमल्ले राया व रायमच्चो | वा पउरं वा गामो वा जाणवतो गहाय महता तुरियरषेण देवपरिवुडो पुरथिमिल्लणं दारेणं पविसति, एयं आगयणं, जाहे सा
| पचिट्ठा अभंतरपागारंतरं भवति ताहे तित्थयरो धम्म कहेंतो तुण्हिक्को भवति, ताहे सो रायादी बलिहत्थगतो देवपरिवुडो उपोद्घात नियुक्ती
तित्थकरं तिक्खुत्तो आयाहिणपयाहिण काउं तित्थगरस्स पादमूले तं बलिं निसिरत, तस्सऽद्धं अपडितं देवा गेण्हंति, सेसस्स
अद्धं अहिवती गेण्हति, सेसं पागतजणो गेण्हति, ततो सित्थं जस्स मत्थए छुब्भति तस्स पुव्वुप्पनो वाही उवसमति, अणुप्पना य ॥३३३॥ रोगातंका छम्मासा ण उप्पज्जति, ततो बलिए दिनाए तित्थगरो उहित्वा पढमपागारस्स उत्तरेणं बारेण निग्गंतुं पुवाए दिसाए
देवच्छंदओ तत्थ जहा समाधीते अच्छति । देवमल्ले मल्लोणयणति दारं गतं । इयाणि 'उवरि तित्थं ति दारं, उवरिं पोरुसीए उट्टिते तित्थकरे गोयमसामी अन्नो वा गणहरो पितियपोरुसीए धम्मं कहेति, स्यान्मति:- किं कारणं तित्थकर एव द्वितीयायां पोरुष्यां धर्म न कथयति ?, उच्यते-- ___ खेदविणोदो० ॥ ५-६७ ।। ५८८ ॥ तित्थगरस्स खेदविणोदो भवति, परिश्रमविश्राम इत्यर्थः, शिष्यगुणाश्च दीपिताः
प्रभाविता भविष्यति । 'पच्चतो उभयतोवि'त्ति गिहत्थाण य पव्वइयाण य, जारिसं तित्थकरो कहेति तारिसं सिस्सोवि 51 कहेति, अहवा 'पच्चओ उभयतोवि'त्ति न शिष्याचार्ययोः परस्परविरुद्धं वचनं, 'सीसायरियकमोत्ति आचार्यादुपाश्रुत्य M योग्यशिष्येण तदर्थान्याख्यानं कर्तव्यमिति ।। स्यान्मतिः-कहिं उ बेट्टो कहेति', उच्यते--
RERAKASHNESS
*
॥३३३॥
+545