SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ श्री चूणों रायोवणीय० ॥ ५-६८ ॥ ५८९ ॥रायोवणीतसीहासणवेट्टो वा कहयति, तदभावे तित्थकरपादपीठोववेट्ठो कहयाति । स्या-15 उपरि तीर्थ न्मतिः-किं सो कहयति ? लद्वारं गणधर निष्क्रमणं उपोद्घात ह संखातीते०॥५-६९ ॥५९०॥ उवरि तित्थंति दारं गतं । ताव तित्थगरस्स निक्खमणं भणितं ॥ इयाणि गणहराणं भणिनियुक्ती यव्यं, जहितं सामाइयं कहिज्जिहिति, भगवता अत्थो भणितो, गणहरेहिं गंथो कओ वाइओ य इति । तत्थ भगवतो समोसरणे यव्य, जाहत निप्फन्ने एत्थंतरे देवजयजयसद्दसंमिस्सदेवदुंदुहिसद्दायण्णणुप्फुल्लणयणगगणावलोयणोवलद्धसग्गवधूसमेतसुरवरेंदाणं जनवाडसम॥३३४॥ भागतजणाण परितोसो संजातो-अहो जनिए ! सुजह्र २, विग्गहवंतो किल देवा एत्थ आगता इति । तत्थ य वेदवो रुत्विज* उन्नयविसालकुलवंसा एक्कारस जच्चमाहणा जनवाडंमि समागता । जहा को? पढमेत्थ इंदभूती० ॥ ६-३ ॥ ५९१ ॥ ते य किह पवइया इंदभृतिपमोक्खा, तंमि जन्नवाडे आगता, तत्थ इमाओ है गाहाओ घोसेयव्वाओ | एक्कारसवि गणहरा०॥६-३ ॥५९२।। पढमत्थ इंदभूती० ॥ ६.३ ॥५९३।। मंडिय० ॥ ६-४॥ ५९४ ॥ एक्कार18 सनिग्यमणं । ६-५ ॥ ५९५ ।। ५९६-५९७ ।। जह एक्कारस निक्खंता, आणुपुब्बी परिवाडी कमो एगट्ठा, जहा य तित्थं | ४॥३३॥ हिंदी सुहम्माओ पसूत, जहा य निरवच्चा अवसेसा परिनिव्वुता, एयं सर्व भणीहामि । तत्थ ताव पढम इंदभूतिस्स भणामि-इदं भूति नामो पंचखंडियसयपरिवारो सव्वपहाणो मगहाविसए, सो य जन्मदिक्खितो मक्खितो य मज्झिमाय अच्छति ।। इओ य RECESSAR
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy