SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ श्री गणधर दीक्षा | उज्जाणे देवुज्जोयं पासित्ता हरिसियमणो चितिऊण भासति तेसिं पुरओ- अहो मया मंतेहिं सुरा आहूया जे जन्ने समुवट्ठिता, एवं आवश्यक वोत्तूणं खंडिगेहिं सह निग्गतो, उज्जाणे अपासमाणो उत्तरपुरस्थिमे दिसिभाए देवसंनिवार्य पासति, भासति य- किमतंति ?, चूर्णी अग्नेहिं से कहितं, जहा-एस सिद्धत्थरायपुत्तो महावीरवद्धमाणो तवं कातुं केवली जाओ किल सव्वन्नू सव्वभावदारसी, तं वयणं उपोद्घात सोऊणं भासति अमरिसिओ-को अनो ममाहिंतो अब्भहितो जत्थ देवा एंति , ता एह वच्चामो जाणं पराजिणामि, किं सो नियुक्ती PIजाणति ?, एतेण पणिहाणेण पहावितो पंचखंडितसयपरिवारो । तत्थ इमा ॥३३५॥ दछृण । ६-४ । ५९८।। दट्टण कीरमागी । पच्छा छत्तादीए य अतिसए भगवतो पासितुं चिंतेति-अहो सुप्पउत्तो डंभो,3 नाणति दूरे गंतुं चिट्ठितो, ताहे णायएण जगसव्वबंधुणा | आभट्ठो. य । ६-४ ॥५९९।। ताहे अच्छर से जातं, णाममवि मम जाणति, ताहे पुणोवि अप्पाणं आसासेति-को वा मम सव्व सत्थविसारदस्स णामं वा गोत्तं वा ण मुणति?, एवं तेण अप्पा समासासितो, तस्स य संसतो-किं मन्ने जीवो अत्थि पत्थि', | ण पुण अहंमाणेण कंचि पुच्छति, काणि य ते वेदपदाणि जेसि सो सम्म अत्थं न जाणति?, पतेहि य कारणेहिं संसया-उभयोपचारात् १ अनुपलब्धेः२ विप्रतिपत्तिभ्यश्च ३, तत्थ उभयोपचारो यथा शरीरे च आत्मोपचारः, यथा कंचित्पिपीलिकादिसत्त्वं दृष्ट्वा ब्रवीति लोका-यथेदं जीवं न हिंसि, शरीरव्यतिरिक्ते च यथा कंचित मृतं दृष्ट्वा लोको ब्रवीति-गतःसजीवः यस्येदं शरीरामिति १, | तथाऽनुपलब्धिाधा सतामसतां च, तत्र सतां मूलोदकपिसाचादीनां, असतां शशविषाणादीनां २, विप्रतिपतिश्चाचार्याणां, एके WATCHINSOSTEGUROSAS RESEKASISRKAKKKAR ॥३३५॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy