________________
श्री
गणधर
दीक्षा
| उज्जाणे देवुज्जोयं पासित्ता हरिसियमणो चितिऊण भासति तेसिं पुरओ- अहो मया मंतेहिं सुरा आहूया जे जन्ने समुवट्ठिता, एवं आवश्यक वोत्तूणं खंडिगेहिं सह निग्गतो, उज्जाणे अपासमाणो उत्तरपुरस्थिमे दिसिभाए देवसंनिवार्य पासति, भासति य- किमतंति ?, चूर्णी
अग्नेहिं से कहितं, जहा-एस सिद्धत्थरायपुत्तो महावीरवद्धमाणो तवं कातुं केवली जाओ किल सव्वन्नू सव्वभावदारसी, तं वयणं उपोद्घात
सोऊणं भासति अमरिसिओ-को अनो ममाहिंतो अब्भहितो जत्थ देवा एंति , ता एह वच्चामो जाणं पराजिणामि, किं सो नियुक्ती
PIजाणति ?, एतेण पणिहाणेण पहावितो पंचखंडितसयपरिवारो । तत्थ इमा ॥३३५॥
दछृण । ६-४ । ५९८।। दट्टण कीरमागी । पच्छा छत्तादीए य अतिसए भगवतो पासितुं चिंतेति-अहो सुप्पउत्तो डंभो,3 नाणति दूरे गंतुं चिट्ठितो, ताहे णायएण जगसव्वबंधुणा | आभट्ठो. य । ६-४ ॥५९९।। ताहे अच्छर से जातं, णाममवि मम जाणति, ताहे पुणोवि अप्पाणं आसासेति-को वा मम सव्व
सत्थविसारदस्स णामं वा गोत्तं वा ण मुणति?, एवं तेण अप्पा समासासितो, तस्स य संसतो-किं मन्ने जीवो अत्थि पत्थि', | ण पुण अहंमाणेण कंचि पुच्छति, काणि य ते वेदपदाणि जेसि सो सम्म अत्थं न जाणति?, पतेहि य कारणेहिं संसया-उभयोपचारात् १ अनुपलब्धेः२ विप्रतिपत्तिभ्यश्च ३, तत्थ उभयोपचारो यथा शरीरे च आत्मोपचारः, यथा कंचित्पिपीलिकादिसत्त्वं दृष्ट्वा ब्रवीति लोका-यथेदं जीवं न हिंसि, शरीरव्यतिरिक्ते च यथा कंचित मृतं दृष्ट्वा लोको ब्रवीति-गतःसजीवः यस्येदं शरीरामिति १, | तथाऽनुपलब्धिाधा सतामसतां च, तत्र सतां मूलोदकपिसाचादीनां, असतां शशविषाणादीनां २, विप्रतिपतिश्चाचार्याणां, एके
WATCHINSOSTEGUROSAS
RESEKASISRKAKKKAR
॥३३५॥