SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूणों उपोद्घात नियुक्तो ॥३३६॥ आहुः-'एतावानेव पुरुषो, यावानिद्रियगोचरः। भद्रे! वृकपदं पस्य, यद्वदंत्यबहुश्रुताः॥शा पिब खाद च साधु सोभने!, यदतीतं गणधर वरगात्रि! तन्न ते । नहि भीरु! गतं निवर्तते, समुदयमात्रमिदं कडेवरम् ॥ २॥ अन्ये त्याहु:-'वासांसि जीर्णानि यथा विहाय, दीक्षा | नवानि गृह्णाति नरोऽपराणि । तथा शरीरान्यपरापराणि, जहाति गृह्णानि च पार्थ जीवः ॥१॥ एतानि संशयानिमित्तानि | तस्स, ततो सो चिंतेति-जदि मज्झ एतं संशयं जाणेज्ज छिंदेज्ज वा तो मे विम्हओ होज्जा, एवं चिंतेतो पुणो सामिणा भणितो- 11 गोयमा किं जीवो अत्थि उदाहु णस्थित्ति एस तुह संसयो, संसयकारणाणि य भणिताणि, केसिंविय वेदपदाणं सम्म अत्थो न णज्जातत्ति अस्थो समट्ठो?, हंता अस्थि, एवं गोयमा! अस्थि जीवो, जो अहमिति पडिवज्जीत, उवओगलक्षणो, कत्ता य करणसहितो-काया अमो, मुत्तो, निच्चो, कत्ता तहेव भोत्ता य । तणुमेत्तो गुणवन्तो, उद्धगती वनितो जीवो ॥१॥ सुद्धपद-| वाच्यत्वात्, भोक्तृयोगोपयोगसंसारमोक्खसद्भावात्, एते हेतवो वाच्याः, वेदपदाण य अत्थो भगवता से कहितो। एत्थ संभंतो, संबुद्धो य भणइ पंचखंडितसते-एस सव्वन्नू. अहं पव्वयामि तुम्भे जहिच्छियं करेह, ते भणंति-जदि तुम्भे एरिसगा होतगा पव्वयह तो अम्हं का अन्ना गतित्ति, एवं सो पंचसयपीरवारो पव्वतितो । एवं ६००-६०१॥ तं पव्वइतं सोउं०।६-१९।।६०२।। उब्विग्गो, तहेव समाभट्ठो, संसयो वागरितो । किं मन्ने अस्थि कम्म० । ६-२५॥६०४॥ वेयपयाण य अत्थो काहितो जाव.. ॥३३६॥ छिन्नमि संसयंमि ।६-२६।६०५॥पंचसयपरिवारो पव्वतितो । ततिओवि तद्देव आगतो, णवरि चितेति-वंदामि गं, जदि। तेवि पत्तियाविया, एवं जाव पंचसतपरिवारो पव्वतितो, णवरं संसओ तज्जीवतस्सरीरिति । एवं वियत्तोऽवि, संसतो पंच SHREE
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy