________________
गणधराणां क्षेत्रादि ...
भूता अत्थि णत्थि?, एवं सेसावि, इमाओ चिंताओ, इमो य परिवारो-जीवे १ कम्मे २ तज्जीव ३ भृत ४ जारिसतो इहलोए आवश्यक
| तारिसतो परलोगेऽवि ५ बंधमोक्खे संसयो ६ देवा अत्थि णत्थि ७ एवं नेरतिया ८ पुन्नपावं अत्थि णत्थि ९ परलोगो अत्थि णउपोद्घात
|स्थि? १०णेवाणं अत्थि नत्थि? ११ । आइल्लाणं पंच पंच सता, मंडिय मोरियपुत्ताणं अद्भुट्ठदुट्ठसता, सेसाणं चउण्डं तिमि नियुक्ती तिन सया । अकंपियअयलभातीणं एगो गणो, मेयज्जपभासाणं एगो गणो, एवं णव गणा होति ।
जदा य गणहरा सव्वे पव्वजिता ताहे किर एगनिसेज्जाए एगारस अंगाणि चोद्दसहिं चोद्दस पुन्वाणि, एवं ता भगवता ॥३३७॥
| अत्थो कहितो, ताहे भगवंतो एगपासे सुत्तं करेति, तं अक्खरेहि पदेहिं वंजणहिं समं, पच्छा सामी जस्स जत्तिओ गणो तस्स तत्तियं अणुजाणति, आतीए सुहम्मं करेति, तस्स महल्लं आउयं, एत्तो तित्थं होहितित्ति । तत्थ सक्कादओ देवा सब्वदेवसमोसरणं, सव्वट्ठगावि देवा पणाम तत्थगया कुवंति, सयं सामी चुनाणि छुहति, जाहे य ते थालं करेंति ताहे अज्जसुहम्मस्स निसिरंति गणं । एवं ता पव्वइता। इयाणि तेसिं गणहराणं उट्ठाणपरियाणितं इमाए गाथाए अणुगंतव्वं सव्वं
खेत्ते काले जम्मे०।६-६५॥६४२॥ तत्थ पढम खत्तं, मगहा जणवए गोयमणामो (गोबरनामो) णाम गामो, तत्थ तिमि * गोयमा जाता, कोल्लाए संनिवेसे वियत्तो सुहम्मो य, तंमि चेव मगहाजणवते मोरियसंनिवेसे मंडिया मोरिया दो भायरो, अय| लो य कोसलाए, कोसला नाम अयोज्झा, मिहिलाए अपितो जातो, तुंगियसंनिवेसे मेयज्जो वच्छभूमित जातो, पभासो राय| गिहे जातो । खेत्तदारं गतं ।। कालोत्ति दारं, गोयिमसामिस्स जेठाणक्खत्तं ।
SASRANAM
43333453
॥३३७॥