________________
व्याकरणादीनि
चूणौँ
अस्साय० ।५-५२।।५७३।। कंठा । आह-जदि तित्थकरो रूपवं तो सुंदरं?, अह जदि विरूवो', उच्यते, जदि रूपवं तो सुंदरं, कह?, उच्चते
धम्मो० ।५-५३।।५७४।। कंठा । इयाणिं वागरणत्ति दारं, तत्थ भगवं सब्वेसिं देवणरतिरियाणं एगवागरणेणं सव्वसंउपोद्घात IG|सए छिंदति । जदि पुण एक्केक्कस्स एक्केकं संसयं परिवाडीए छिदेज्जा तो को दोसो होज्जा, उच्चते
कालेण।५-५४॥५७५॥ एगवागरणे पुण एते ण भवंति गुणा य, के ते?, उच्चते॥३३॥
सव्वत्थ।५-५५॥५७६।। कंठा ।। आह-तेसिं तं एगवागरणं कह सव्वे संसए छिंदति?, सभासाए य परिणमंति?, एतेलैणाभिसंबंधेण सोयपरिणामेत्ति दारं पत्तं उच्चते--
वासोदय । ५-५६॥५७७ ॥ जहा वरिसोदगस्स एगरसवन्नगंधफासस्सवि भायणविसेसे जत्थ पडात तत्थ पिहप्पिहा वादिणो परिणमंति, एवं तेसिं सव्वेसिं सोयाराणं अप्पणिच्चए २ सोतिदिएणप्पप्पणो सभासापरिणामेणं संसयवोच्छित्तिपरिणामियं परिणमति । किं च
साधारण० ।५-५७॥५७८॥ सा भगवतो वाणी जम्हा साधारणा णरगादिदुक्खेहितो रक्खणाओ, जम्हा य असपन्नत्ति-अणन्नसरिसा, अतस्तस्यामर्थोपयोगो भवति श्रोत्दृणां, एतेहिं चेव गुणेहिं सा गिरा गाहगी भवति, जतो य एरिसगु|णा सा अतो ण णिबिज्जति सोता, दिद्रुतो एगस्स वाणियगस्स एगा किढीदासी, किढी थेरी, सा गोसे कट्ठाणं गता, तण्हाछु
ACCACCORICALCCA
RECASSADORE
॥३३॥