SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूर्णी उपोद्घात नियुक्तौ ॥३३०॥ उवरिमगेवेज्जाणं, एवं जाव सोहम्मगाणं, ततो अनंतगुणपरिहीणं भवणवासीणं, ततो जोतिसियाणं, 'वर्ण' ति ततो वाणमंतराणं, वाणमंतराहिंतो अनंतगुणपरिहीणं चकवट्टीणं, ततो वासुदेवाणं, ततो बलदेवाणं, ततो मंडलियाणं, सेसरायाणो पिहुजणो य छट्टाणगतो । संघयणं० । ५-५०॥५७१ || भगवतो अणुत्तरं संघयणं अणुत्तरं रूवं अणुत्तरं संठाणं, एवं बन्नो गती सत्तं, सारो दुविहो चाह्योऽभ्यन्तरश्च चाह्यो गुरुतं, अभंतरो णाणादी, अणुत्तरो उस्सासनिस्सासगंधो। आदिग्गहणेण गोखरिपंडरं मंससेोणितं ॥ आह - एवमादीयाणि अणुत्तराई कस्स कम्मस्स उदएण ?, उच्यते, एवमादीणि अणुत्तराई भवंति नामोदया तस्स । आहअन्नेसिं पगडीणं णामस्स जे पसत्था उदया जहा इंदियाणि सरीर अंगाणि इत्यादि अन्नेसिं च खतिए भावे वद्यमाणस्स, खतो - वसमिए वा, छउमत्थकालोत्त भणितं होति, किन्न होंति अणुत्तरा उदया ?, उच्यते पगडी० | ५-५१ ।। ५७२ || जे एताए पुरिल्लगाहाए णामस्स पकारा ण गहिता तस्सेव नामस्स जे अन्ने प्रकारा तेसिं अन्नेसिंपि अणुत्तरा उदया सुभाणं, जओ जारिसो तित्थगरस्स सो तारिसा ण अन्नस्स छउमत्थकालेऽवि, एवं गंधो रसो फासो इत्यादि वयोवसमियं गुणसमुदयं, खाइके भावे वट्टंतस्स अधिकष्पं आहंसु, खओवसमियं प्रतीत्य अनंतगुणाभ्यधिकमित्यर्थः, अथवा क्षायिकगुणसमुदायं अविकल्पं एगलक्षण सव्युत्तम 'आहंसु' तीर्थकरा उक्तवंतः । आह-जओ खतिए भावे वट्टंतस्स जहा अस्साता वेदणिज्जंति, आदिग्गहणणं जातो य णामस्स अप्पसत्थाओ ताओ तस्स ण किह बाहाकरीओ भवंति ?, उच्चते रूपादिश्रेष्ठता ॥३३०॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy