SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ॐॐ श्री अनुयोग बेदाा . चूणों मते! स्यणप्पमाए पुढवीए नेरइया केवइकालेण अवहीरंति ?, ते णं असंखेज्जा असंखेज्जाहिं उस्सप्पिणिओसाप्पिणीहिं बहीरति आवश्यक कालंमि अणुओगों वितियाएं पोरुसीए, कालेसु जहा ओसप्पिणीए तिसु कालेसु उस्सप्पिणीए दोसु । एत्थ उदाहरणे एगो साहू पादोसियं परियट्टतो रहसेणं कालं ण जाणति, सम्मबिडिगा य देवता तस्स हियट्ठाए संबोहयति मिच्छादिहिगाए उपोद्घात भएणं, तक्कं विक्केइ महता सद्देणं, पुणो पुणो तीसे कन्नारोडगं असहमाणो भणति-अहो तकवेलत्ति, जहा तुम्भं सज्झायवेला, नियुक्तौ । उवउत्तो मिच्छामि दुक्कडंति, देवताए अणुसासितो-मा बितियं, मा च्छलिहिसित्ति । तस्स अकाले सज्झायंतस्स अणणुओगो, ॥११०॥ देवताए कालवेलं साहतीए अणुओगो। वयणस्स छ भेदा-वयणस्स०, एगस्स वयणस्स जणवयादिस्स, वयणाणं सोलसण्हंपि, वयणेणं अद्धमागहेणं, वयणेहिं अहारसहिं देसीभासाहिं, अहवा एयस्स कहेहित्ति बहूहिं भाणितो, वयणंमि खतोवसमिते, वयणेसु पत्थि, सव्वदेसीभासासु वा पवत्तति अणुओगो, अहवा सच्चे य असच्चामोसे य, एत्थ उदाहरणं बहिरउल्लावो गामिल्लओ य, बहिरो हलं वाहेति, पंथं पुच्छितो भणइ-घरजाइगा मज्झ बइल्ला, भज्जाए से भक्तं आणीतं, तीसे कहेति जहा बइल्ला सिंगिता, सा-भणति-लोणितं वा अलोणितं वा माताए ते रद्धय, सा सासूए कहेति, सा भणति-धूलं वावरहुं वा थेरस्स पुत्र होहिति, थेरं सदाति, थेरो भणति-पीतु जीएणं एगपि तिलंण खामि, एत्थ तेसिं तं वयणं अन्नहा कहताणं अणणु । गामेल्लए एगो भग्गकुलपुत्तओ, सो मुतो, तस्स महिला णगरे दुल्लभंतणकट्ठपत्तन्तिकाऊणं गामं गता, पुच्चो से डहरतो, सो वढितो मातं &ापुच्छति कहिं मम पिता ?, ताए सिर्दु जहा मतेल्लओ, का पुण तस्स वित्ती, सेविताइतो, अहपि सेवामि, तुमं तं ण जाणसि, किह सेविज्जति ?, विणीतेहिं, णागरं विणयं ण जाणसि, किह णगरे विणओ ?, णीओ सव्वहिं होज्जाहि, अहं णीय बंदिस्सामि ॥११॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy