________________
ॐॐ
श्री
अनुयोग
बेदाा .
चूणों
मते! स्यणप्पमाए पुढवीए नेरइया केवइकालेण अवहीरंति ?, ते णं असंखेज्जा असंखेज्जाहिं उस्सप्पिणिओसाप्पिणीहिं बहीरति आवश्यक
कालंमि अणुओगों वितियाएं पोरुसीए, कालेसु जहा ओसप्पिणीए तिसु कालेसु उस्सप्पिणीए दोसु । एत्थ उदाहरणे
एगो साहू पादोसियं परियट्टतो रहसेणं कालं ण जाणति, सम्मबिडिगा य देवता तस्स हियट्ठाए संबोहयति मिच्छादिहिगाए उपोद्घात भएणं, तक्कं विक्केइ महता सद्देणं, पुणो पुणो तीसे कन्नारोडगं असहमाणो भणति-अहो तकवेलत्ति, जहा तुम्भं सज्झायवेला, नियुक्तौ ।
उवउत्तो मिच्छामि दुक्कडंति, देवताए अणुसासितो-मा बितियं, मा च्छलिहिसित्ति । तस्स अकाले सज्झायंतस्स अणणुओगो, ॥११०॥
देवताए कालवेलं साहतीए अणुओगो। वयणस्स छ भेदा-वयणस्स०, एगस्स वयणस्स जणवयादिस्स, वयणाणं सोलसण्हंपि, वयणेणं अद्धमागहेणं, वयणेहिं अहारसहिं देसीभासाहिं, अहवा एयस्स कहेहित्ति बहूहिं भाणितो, वयणंमि खतोवसमिते, वयणेसु पत्थि, सव्वदेसीभासासु वा पवत्तति अणुओगो, अहवा सच्चे य असच्चामोसे य, एत्थ उदाहरणं
बहिरउल्लावो गामिल्लओ य, बहिरो हलं वाहेति, पंथं पुच्छितो भणइ-घरजाइगा मज्झ बइल्ला, भज्जाए से भक्तं आणीतं, तीसे कहेति जहा बइल्ला सिंगिता, सा-भणति-लोणितं वा अलोणितं वा माताए ते रद्धय, सा सासूए कहेति, सा भणति-धूलं वावरहुं वा थेरस्स पुत्र होहिति, थेरं सदाति, थेरो भणति-पीतु जीएणं एगपि तिलंण खामि, एत्थ तेसिं तं वयणं अन्नहा कहताणं अणणु । गामेल्लए एगो भग्गकुलपुत्तओ, सो मुतो, तस्स महिला णगरे दुल्लभंतणकट्ठपत्तन्तिकाऊणं गामं गता, पुच्चो से डहरतो, सो वढितो मातं &ापुच्छति कहिं मम पिता ?, ताए सिर्दु जहा मतेल्लओ, का पुण तस्स वित्ती, सेविताइतो, अहपि सेवामि, तुमं तं ण जाणसि,
किह सेविज्जति ?, विणीतेहिं, णागरं विणयं ण जाणसि, किह णगरे विणओ ?, णीओ सव्वहिं होज्जाहि, अहं णीय बंदिस्सामि
॥११॥