SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूण उपोद्घात निर्युक्तौ ॥१११ ॥ त्ति गतो सो, नगरं पहाइतो, पेच्छति वाहे, भट्टि ज्जोत्ति भणइ, मिगा पलाता तस्स सद्देण, तेहिं हतो, तेण सम्भावो कहितो, भणितो य-जदी एरिसे पेच्छसि तदा णिलुको एज्जासि, ततो तेणं रजका दिट्ठा, तेसिं च पोत्ताणि हीरंति, ओइएण अच्छेति, सो य णिलुक्कंतो एइ, चोरोत्ति पिट्टितो, सम्भावे कहिते भणितो - भणेज्जा सि सुद्धं नीरयं निम्मलं भवतु ऊसं च पडतु, सोल एति, एत्थ ओच्छुपीया नीणिज्जंति, भणति - भद्दि ! सुद्धं णीरयं ऊसो य पडतु, तत्थवि पिट्टितो, कहेति, मुक्को भणितीयभण बहुसइयं, मतए णीणिज्जंते भणति बहुसतियं होतु. एरिसं मा कदादि तेहिं भणितो, विवाहे भणइ, ( तत्थ भणिओ भण ) एरिसो मे संजोगो थिरो थावरो य भवतु तं नियलबद्धए कुलपुत्तए पभणियं, तेहिं भणितो एवं भणिज्जासि - एतातो ते लहुं मोक्खो भवतु, अने मित्तसंघाडि करेति तत्थवि पिट्टितो, एगस्स कारणियंस्स अल्लीणो तत्थ अंबेल्लि, घरपलीवणए, धूर्वेतस्स गोभत्तं छूटं, तस्स वयणविभागाणिपुणस्साणणु०, एस वयणे अणुयोगो अणणुयोगो य भणितो । भावे य छ भेदा, भावस्स उदययादिस्स, भावाणं छण्हवि, भावेण निज्जराभावेणं कहेति, भावेहिं संगहट्टयाईहिं पंचहिं, भावंमि खतोवसमिते, भावेसु तेषु चैव ओदतियादिसु अहवाऽऽयारसूयगडाईसु । तत्थ भावे अणुतोगे य अणणुओगे य इमे सत्त उदाहरणा सावगभज्जा० ॥२॥५५॥ सड्रेण सीए वयंसिया विउच्चिता दिट्ठा, अज्झोववनो, परिहार, निब्बंचे कहितं, ताए भाणयं - आणेमि तेहिं वत्थाभरणेहिं अप्पा णवत्थितो, अतिगता, दीवओ णंदवावितो, अच्छिओ, पुणो अधिदं गतो, चिररक्खियं भग्गीत, ताए पत्तियावितो साहित्राणं, एत्थ तस्स तीए य सम्मं सामिप्पायकहणेण अणुओगो, एवं अमत्यवि, ततो यथाविधि १ । सत्तवतिए - पच्चतिओ, साधूआगमणं, गोट्टीए पडिणिययाए घरं दरिसितं, तेणमस्सामूतियाए दिनं, ण कयच्वंति, भावानुयोगे उदाहर गानि ॥१११॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy