________________
भावानुयोगे उदाहरणानि
एतेणं पडियोगेणं दिन्नं, वत्ते वरिसारत्ते आपुच्छंति, भणितो वणसंडउदाहरणेणं, जहा पुप्फफलसमिद्धं, ण तरति किंचिवि घेत्तूणं, आवश्यक
मुलगुण उत्तरगुण मधुमज्जविरई वा, पच्छा सत्तवइगं वयं दिन्न, चोरो गतो, अवसउणोत्ति नियत्तो, घरं अप्पसारियं अतीति, उपोद्घात र नियुक्ती
भगिणी य से पाहुणया आगएल्लया, तीए पुरिसनेवत्थकरणं, निदाए तहेव सुत्ता अवत्तासेऊणं, अतिगतो पेच्छइ, असी अंछितो,
| पयं सरितं, नियत्तो, असीए खणत्ति कर्य, पडिबुद्धा, लज्जाए पिच्छिऊणं विसनो, समोतारो २। कोंकणगस्स महिला मया, अन्ना ॥११२॥ ण लभइ सवत्तिपुत्तो अत्थित्ति, पच्छा अडवीए कंडाइ आणेति विद्धो भणति-ताता!, मारितुमिच्छितो, तस्स दारगस्स अभिप्पायं
| णाऊण भणंतस्स अणु० । एवं समोतारो ३॥ नउले-एगा चारभडिया गामे वसति, सा अन्नया कयाइ गम्भिणी जाता, अनावि णउली गम्भिणीया तत्थ एति जाति य, ताओ समियाओ पसूयाओ, ताए चिंतिय-मम पुत्तस्स रमणओ भविस्सतित्ति तस्सवि पीहगं खीरं च देति, अन्नया तत्थ सप्पो पविट्ठो, तेण सो खद्धा दारओ मओ, इतरेणोतरंतो दिट्ठो मंचुल्लियाओ, पच्छा खंडाखंडिं * |कतो, ताहे सो रुहिरलित्तेणं तुडेणं तीय मूलं गतो, चाटुगाणि काउमारद्धो, ताए भणिय-एएण मम पुत्तो खतितो, खडंतीए मुसलेण | आहतो, पच्छा धावंती घरं पविट्ठा तं पेच्छति सप्पं, ताहे दुगुणं रोयति, पच्छा अणु०४॥ कमलामेला, बलदेवपुत्तो निसढो, तस्स | | पभावतीए देवीए पुत्तो सागरचंदो कुमारो, इतो य धणदेवओ उग्गसेणस्स णत्तुओ, तस्स कमलामेला णाम रापदुहिता वरिया,
णारदो य कलहदलियं विमग्गमाणो कमलामेलाए सगासमुवगतो, तीय पुच्छितो-किं तुमे अन्भुवं दिट्ठति ?, तेण भणितं-दुवे | अब्भुयाणि इहेव बारवतीए, जं च उग्गसेणणत्तुओ रूवेण परमविरूवो बलदेवपुत्तो सागरचंदो उक्किट्ठरूवो, तीए भणितं-भगवं! | किह मम सो भत्ता होज्जत्ति ?, तेण भणिय-अहं करेमि तेण ते सह संजोगति, ततो तीसे रूवं पट्टियाए लिहिऊणं गतो सागर
RECRACK
देवओ उता, तीय वपुत्तो सागसव पट्टिया
CASH