SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चू उपोद्घात नियुक्तौ ॥४४५॥ | कालनिव्वेढणा अणंतो कालो जं चैव संमत्तं पडिवन्नं भवति ताहे निव्वेढितो भवति, भावनिव्वेढणा जं कोहादीणि निव्वेढेऊण पडिवज्जति, एवं चउव्विपि सामाइयं निव्वेदित्ता पडवज्जति, नो अनिव्वेढित्ता, अहवा भावनिव्वेढणा उदश्यादी, पुव्वपडिवण्णओ चत्तारिवि सामाइए निव्वेढंतओ वा होज्जा संवेढेन्तओ वा ।। उच्यट्टेत्ति दारं, नेरइएसु अणुव्वट्टो जीवो पुव्वपडिवण्णओ वा पडिव - ज्जमाणओ वा सम्म सुतेसु दोसु होज्जा, उब्वट्टस्स दुगं तिगं वा चउक्कं वा होज्जा, तिरिएसु अणुव्वट्टमाणस्स तिष्णिवि दोहिवि पगारेहि होज्जा, उब्बट्टस्स दुविहं तिविहं चउव्विहं वा होज्जा दोसुवि पगारेसु, मणुएस अणुव्वट्टस्स चउहिवि पुव्वपडिवण्णओ पडिवज्जमाणओ वा होज्जा. उब्वट्टस्स दुगं तिगं वा होज्जा, देवेसु अचुतस्स दुर्ग, चुतस्स दुगं तिगं चउक्कं वा दोहिवि पगारेहिं होज्जा, सव्वत्थ उव्वद्माणओ न किंचि पडिवज्जति, पुव्त्रपडिवण्णओ दुगो वा होज्जा । किं आसवओ पडिवज्जति नीसवओ पडिवज्जति आसवनीसवओ पडिबज्जति ?, जं सामाइयं पडिवज्जति तस्स तदावरणिज्जाणं णिस्सवओ पडिवज्जति, जे त तदावरणिज्जा पोग्गला वट्टंति ते निस्सवमाणो, अण्णे पुण आसवन्ति चेव ते निस्सवमाणो पडिवज्जति, नो आसवओ पडिवज्जति, अण्णे ण पुण भणति आसपओ वा निस्सवओ वा आसवनीसबओ वा पडिवज्जति, पुव्वपडिवण्णेऽओ आसवओ वा० तिष्णिवि होज्जा, अण्णे पुण भणति--आसवओ न पडिवज्जति तदावरणाणं, अण्णेसिं आसवओवि पडिवज्जति, एवं णीसवमाणेऽवि भजितो, नीसव० तदावरणाणं णिस्सवणे, अण्णेसिं आसवणे, चतुसु दोसु तदावरणमीसएवि पुव्वपडिवण्णओ । किं अलंकारं आविद्धन्तो | पडिवज्जति अलंकितो ० पडिमुंचतो पडि० उम्मुक्को पीड०, चतुमुवि चत्तारि सामाइए पडिवज्जेज्जा, पुव्वपडिवण्णयावि चत्तारिवि चउसुवि होज्जा । किं आसणत्थो पडि०, सयणत्थो पडि०, दोवि चत्तारिवि सामाइए पडिवज्जति, पुव्वपडिवण्णगावि चउसुवि सामायिकप्रापकाः ॥४४५ ॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy