SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ सामायिक 18 डिवण्णगावि णत्थि, एगिदिए पडुच्च, अह बेंदियादी तो अत्थि, उक्कोसोगाहणगो अजहण्णुक्कोसोगाहणगोवि तिसु सामाइएसुसार प्रापकाः पडिवज्जमाणओ वा पुव्वपडिवण्णओ वा होज्जा, मणूसो जहण्णोगाहणओ पुचपडिवण्णओ वा पडिवज्जमाणओ वा चउण्हवि | सामाइयाण एक्कपि णत्थि, संमुच्छिमे पडुच्च, उक्कोसोगाहणओ दोसु दुविहोवि भणेज्जा संमत्तसुते, अजहण्णुक्कोसोगाहणओ चउसुवि दुविहोवि भणेज्जा । लेसत्ति दारं, दव्वलेसं पडुच्च छसु लेसासु चत्तारिवि सामाइया दुविहावि होज्जा, भावलेसं | पडुच्च छहिं लेसाहिं चउहिं सामाइएहिं पुव्वपडिवण्णओ होज्जा, पडिवज्जमाणयं पडुच्च चत्तारिवि सुक्कलेसाए होज्जा, अहवा ॥४४४॥ पुवपडिवण्णगं पडुच्च सव्वासुवि लेसासु होज्जा चतुरोवि, पडिवज्जमाणयं पडुच्च संमत्तसुताई सव्वासु तेउपम्हसुक्कासु चरित्तं | चरित्ताचरितं च पडिवज्जति, किं वडमाणओ पडिवज्जति? पुच्छा, चत्तारिवि सामाइया वड्डमाणओ पडिवज्जति, नो हीयमाणओ, | पुव्वपडिवण्णओ दोहिवि परिणामेहिं होज्जा, अवट्ठियपरिणामओ न किंचि पडिवज्जति, पुवपडिवण्णओ होज्जा । किं साता| वेदओ पडिवज्जति? पुच्छा, दोण्णिवि पडिवजंति चत्तारिवि सामाइया, पुव्वपडिवण्णगावि चत्तारिवि सामाइए । किं समोहतो असंमोहतो पुच्छा, दोण्णिवि एते चत्तारिवि सामाइया पुवपडिवण्णा पडिवज्जमाणगा वा होज्जा ॥ समुद्घात एव कर्म समुद्घातकर्म,किं? निव्वेढिन्तो पडिवज्जति संवेढेन्तो पडिवज्जति? निव्वेढेन्तो पडिवज्जति,णो संवेढन्तो,सा पुण निव्वेढणा चतुविधादव्वनिव्वेढणा खत्तनि० कालनि० भावंनिव्वेढणा, दव्वनिव्वेढणा नाम जे सम्मत्तसुतचरित्तावरणपोग्गला ठिता ते निव्वेढेमाणो P ॥४४४॥ पडिवज्जति, खत्तनिव्वेढणा नाम जेसु खित्तपदेसेसु पुणो पुणो आजायन्तओ, जथा 'अयं णं भंते ! जीवे एतंसि महालयंसि लोयंसि अयवाडगदिद्रुतणं इमीसे रतणप्पभाए पुढबीए तीसाए निरयावाससतसहस्सेसु०' एवमादितं निव्वेढेमाणो पडिवज्जति, IASRISTMASSAGE ॐॐॐॐॐ
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy