________________
सामायिक
18 डिवण्णगावि णत्थि, एगिदिए पडुच्च, अह बेंदियादी तो अत्थि, उक्कोसोगाहणगो अजहण्णुक्कोसोगाहणगोवि तिसु सामाइएसुसार
प्रापकाः पडिवज्जमाणओ वा पुव्वपडिवण्णओ वा होज्जा, मणूसो जहण्णोगाहणओ पुचपडिवण्णओ वा पडिवज्जमाणओ वा चउण्हवि | सामाइयाण एक्कपि णत्थि, संमुच्छिमे पडुच्च, उक्कोसोगाहणओ दोसु दुविहोवि भणेज्जा संमत्तसुते, अजहण्णुक्कोसोगाहणओ
चउसुवि दुविहोवि भणेज्जा । लेसत्ति दारं, दव्वलेसं पडुच्च छसु लेसासु चत्तारिवि सामाइया दुविहावि होज्जा, भावलेसं
| पडुच्च छहिं लेसाहिं चउहिं सामाइएहिं पुव्वपडिवण्णओ होज्जा, पडिवज्जमाणयं पडुच्च चत्तारिवि सुक्कलेसाए होज्जा, अहवा ॥४४४॥ पुवपडिवण्णगं पडुच्च सव्वासुवि लेसासु होज्जा चतुरोवि, पडिवज्जमाणयं पडुच्च संमत्तसुताई सव्वासु तेउपम्हसुक्कासु चरित्तं
| चरित्ताचरितं च पडिवज्जति, किं वडमाणओ पडिवज्जति? पुच्छा, चत्तारिवि सामाइया वड्डमाणओ पडिवज्जति, नो हीयमाणओ, | पुव्वपडिवण्णओ दोहिवि परिणामेहिं होज्जा, अवट्ठियपरिणामओ न किंचि पडिवज्जति, पुवपडिवण्णओ होज्जा । किं साता| वेदओ पडिवज्जति? पुच्छा, दोण्णिवि पडिवजंति चत्तारिवि सामाइया, पुव्वपडिवण्णगावि चत्तारिवि सामाइए । किं समोहतो असंमोहतो पुच्छा, दोण्णिवि एते चत्तारिवि सामाइया पुवपडिवण्णा पडिवज्जमाणगा वा होज्जा ॥ समुद्घात एव कर्म समुद्घातकर्म,किं? निव्वेढिन्तो पडिवज्जति संवेढेन्तो पडिवज्जति? निव्वेढेन्तो पडिवज्जति,णो संवेढन्तो,सा पुण निव्वेढणा चतुविधादव्वनिव्वेढणा खत्तनि० कालनि० भावंनिव्वेढणा, दव्वनिव्वेढणा नाम जे सम्मत्तसुतचरित्तावरणपोग्गला ठिता ते निव्वेढेमाणो
P ॥४४४॥ पडिवज्जति, खत्तनिव्वेढणा नाम जेसु खित्तपदेसेसु पुणो पुणो आजायन्तओ, जथा 'अयं णं भंते ! जीवे एतंसि महालयंसि लोयंसि अयवाडगदिद्रुतणं इमीसे रतणप्पभाए पुढबीए तीसाए निरयावाससतसहस्सेसु०' एवमादितं निव्वेढेमाणो पडिवज्जति,
IASRISTMASSAGE
ॐॐॐॐॐ