SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ॐ 5 चूणों श्री भणंति-चरित्ताचरित्तवज्जाणं तिहं पुवपडिवण्णाओ वा पडिवज्जमाणओ वा होज्जा, चरित्ताचरितं पडिवज्जमाणओ ओहिनाणी सामायिकआवश्यक नत्थि, पुवपडिवण्णओ होज्जा। मणपज्जवणाणी संमं सुतं चरितं च तिण्णि पुव्वपडिवण्णओ होज्जा, पडिवज्जमाणओ (वि) प्रापकाः चरित्तसामाइयं मणपज्जवणाणं च समयं चेव होज्जा, जथा-सामिणो, सम्मत्तसुते णत्थि पडिवज्जमाणओ, चरित्ताचरितं ४ उपोद्घात है पुव्वपडिवण्णओ वा पडिवज्जमाणओ वा णस्थि । केवलनाणी चरित्ते पुवपडिवण्णओ होज्जा, सम्मत्ते य पडिवज्जमाणओ नियुक्ती नत्थि,सेसेसु दोसुवि नत्थि दुविधोवि । सजोगी चतुहिंवि दुविहोवि होज्जा, अजोगी जथा केवलणाणी, मणवइकाया| ॥४४३॥ जथासंभवं विभासेज्जा । सागारोउत्तो चतुहिंवि दुविहोवि होज्जा, अणागारोवउत्तो चतुर्हिषि पुव्वपडिवण्णओ होज्जा, पडिवज्जमाणओ नत्थि, जेण सव्वाओ लद्धीओ सागारोवयोगोवउत्तस्स भवंति, नो अणागारोवउत्तस्स । ओरालियसरीरी चउहिंवि दुविहोवि होज्जा, वेउव्विओ य सरीरी सम्मत्तसुते पडिवज्जमाणओ होज्जा, सेसाण णत्थि, पुव्वपडिवण्णओ पुण चउसुवि होज्जा, आहारगसरीरी सम्मत्तसुतचरित्ते पुव्वपडिवण्णओ होज्जा, नो पडिवज्जमाणओ, चरित्ताचरितं दोसुवि णत्थि, तेयग-1 कंमगाणि तदंतग्गवाणि चेव कृत्वा नोच्यन्ते, अथोच्यन्ते ततः सम्मत्तसुताणं पुव्वपडिवण्णओ होज्जा, सेस नत्थि । संठाणे छविहे संघयणे य छविहे पुव्वपडिवण्णओवि पडिवज्जमाणओवि चत्तारिवि सामाइया भणेज्जा । माणत्तिदारं, माणं नाम सरीरोगाहणा, किं जहण्णोगाहणओ० पडिवज्जति उक्कोसोगाहणओ०अजहण्णुक्कोसोगाहणओ पडिवज्जति ?, नेरइयदेवा जहण्णोगाहणा ण किंचि पडिवज्जंति, पुवपडिवण्णया संमत्तसुतेसु होज्जा, सेसा णस्थि, उक्कोसोगाहणा पुवपडिवण्णगा पडिवज्जमाणगावि संमत्तसुतेसु होज्जा, एवं अजहण्णुक्कोसोगाहणावि, तिरिक्खजोणिया जहण्णोगाहणगा ण किंचि पडिवज्जति, पुबप 5SAARC ॥४४
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy