________________
श्री
आलभिय हरि पियपुच्छ जितउवसग्गात्त धोवमवससं । हरिसह सेयवि सावत्थि खंदपाडिमा यसको उ ॥ आलभिआवश्यक
का (आलभियाए हरि विज्ज जिणस्स भत्तीए वन्दओ एइ। भगवं पिअपुच्छा जियउवसग्गत्ति थेवमवससं ॥५१॥ PI | कादी चूर्णी उपोदयातहरिसह सेयवियाए सावत्थी खंधपडिम सकी य । ओयरिउं पडिमाए लोगो आउद्दिओ वंदे ॥१६॥ इत्येवं -विहारः नियुक्ती * गाथाद्वयं हारिभद्रीयवृत्तिगतं)
ततो आलभियं गतो, तत्थ हरिविज्जुकुमारिंदो एति, ताहे सो वंदित्ता भगवतो माहिम काऊण भणति-भगवं! पियं पुच्छामि, 18 ॥३१५॥
णिच्छिन्ना उवसग्गा, बहुं गतं थोवयं अवसेस, अचिरेण ते कालेण केवलणाणं उप्पज्जिाहिति । ततो सेयावयं गतो, तत्थ हरिस्सहो पियं पुच्छओ एति, ततो सावत्थि गतो, बाहिं पाडमं ठितो, तत्थ य लोगो खंदपडिमाए महिमं करति, सक्को ओहिं पउंजति,
जाव पेच्छइ खंदपडिमाए पूर्य, सामि णाढायंतित्ति, ओतिन्नो, सा य अलंकिता रहं चिलग्गिाहीतीत्त, सक्को य आगतो, तं पडिम | अणुपविट्ठो, ताहे पच्चकमिता, लोगो तुट्ठो देवो सयमेव रहं विलग्गतित्ति, जाव सामी गंतूणं बंदति, ताहे लोगो आउट्टो, एस है| देवेदेवोत्ति महिमं करेंति जाव अच्छितो।
कोसंबी चंदसूरोतरणं वाणारसीय सक्को उ । रायगिहे ईसाणो महिला जणओ य धरणो य॥४-६०।५१७।।
ताहे सामी कोसंविं गतो, तत्थ चंदसूरा सविमाणा महिमं करेंति, पियं च पुच्छंति, वाणारसीय सक्को पियं च पुच्छति, रायगिहे इसाणो पियं पुच्छति, महिलाए वासारत्तो एक्कारसमो, चाउम्मासखमणं करेति, तत्थ धरणो आगतो पियं पुच्छओ,
KASARAASARAL