________________
BAR
चूणौँ
श्री सो य सामी ओहिणा आभोएइ-किं भग्गपरिणामो नवत्ति?, ताहे सामी तहेव विसुद्धपरिणामो छज्जीवहितं झायति, ताहे दटुं|
संगमक आवश्यक
कृता दिआउट्टो, ण तीरेति चालेउंति, जो एच्चिरेणवि कालेणं छम्मासहिं ण चलिओ एस दीहेणावि कालेणं ण सक्को चालेउं, ताहे पादसुद
उपसगा: पडितो भणति-सच्चं सच्चं जं सको भणति, सव्वं खामेमि । भगवं अहं भग्गपइनो तुझे समत्तपइन्ना । भणति यउपोद्घात नियुक्ती वच्चह हिंडहण करेमि किंचि इच्छा ण किंचि वत्तव्यो । तत्थेव वत्थवाली थेरी परमन्न वसुहारा ॥ ४-५५।५१२ ॥
जहा एत्ताहे अतीह पारेह, ण करेमि उवसग्गं भगवं ?, सामी भणति-भोसंगमया ! णाहं कस्सति य वत्तव्यो, इच्छाए अतीमि ॥३१४॥
|वाण वा, ता बीयदिवसे तत्थेव गामे भगवं हिंडमाणो वत्थवालथेरीए दोसीणेण पायसेण पडिलाभितो, पंच दिवाणि, एगे भणंतितद्दिवसं ताए खीरं ण लळू, वितियदिवसे ओहारेऊण उवक्खीडतं, तेण पडिलाभितो, पंच दिव्या ।
छम्मासे अणबद्धं देवो कासी यसो त उवसग्गं । दटटण वयग्गामे बंदिय वीरं पडिनियत्तो ॥ ४-५६१५१३॥ II देवो चु(ठि)तो महिड्डी सो मंदरचूलियाए सिहरंमि । परियरिओ सुरवहहिं तस्स य अयरोवमं सेसं ॥४-५७१५१४॥ ___ इतो य सोहम्मे सव्वे देवा तद्दिवसं उब्विग्गमणा अच्छंति, संगमतो सोहम्मं गतो, तत्थ सक्को तं दट्टण परमुंहो भणति देवे
॥३१४॥ भो सुणह ! एस दुरप्पो, ण एतेण अम्हं चित्तरक्खा कता अन्नेसिं च देवाणं, पुणो य तित्थगरपडिणीओ, ण एतेण अम्हं कज्जं, असंभासो निव्विसओ य कीरतु, ताहे पाएण निच्छूढो, सो मंदरचूलियाए उवरिं जाणतणं विमाणेणं आगम्म ठितो, देवीहि | विनवितो, ताओ विसज्जिताओ, सेसा देवा इंदण वारिया, तस्स सागरोवमं एक सेसा ठिती।
REGULARECCCCCCCCC