________________
श्री आवश्यक
चूर्णों उपोद्घात नियुक्तौ
॥२१२॥
साधू सीलसुगंधा, अहंगं च सीलेण दुग्गंधो, अहं वासेमि वत्थाणि सरीरगं च ।
ववगतमोहा समणा० गाथा || ३ || १४३ || मोहो णाम अन्नाणं । सुक्कंबरा य समणा • गाथा || ३ | १४४ || सुकंवरा णिरंबरा य साधुणो, मम कासायाणि भवंतु सकसायस्स ।
वज्जेति वज्जभीरू० गाथा ।। ३ १४५ ॥ वज्जणं नाम कम्मं तस्स भीता वज्जभीरू, बहूहिं जीवेहिं समाउलं जलारंभ, होउ मम परिमितेणं जलेण ण्हाणं च पियणं च सव्वं मुसावायं सव्वं अदिन्नादाणं, सव्वं बंभचेरं परिग्गहाओ सव्वतो इय विरतो ।
एवं सो भइयमती० गाथा || ३ || १४६ ॥ तद्धितैर्हेतुभिर्युक्तं तस्स हिता तद्धिता सुट्ट जुत्तां श्लिष्टमित्यनर्थांतरं परिवाजामिदं पारिव्राजं, पवत्चेति, सो तेसिं मज्झे उन्भड्डो दीसति तेण तस्स पासे सव्वो अल्लियति, जया तं पुच्छति ताहे अणगारधम्मं पन्नवेति, ताहे ते भांति किं तुमं ण करेसि १, सो भणति अहं ण तरामि मेरुगिरीसमभारे, जाहे तेण ते अक्खित्ता भवंति ताहे सामिस्स उबट्ठवेति । एवं सो तित्थगरेण समं विहरति ।
ते काणं तेणं समएणं समोसरणं भगवतो, ताहे भरहो रज्जं ओयवेत्ता ते य भाउए पव्वइए णाऊणं अद्धितीए भणतिकिं मम इयाणि भोगेहि ? अद्धितिं करेति, किं ताए पीवराएवि सिरीए । जा सज्जणा ण पेच्छति० (गाथा) जदि भातरो मे इच्छति तो भोगे देमि, भगवं च आगतो, ताहे भाउए भोगेहिं निमंतेति, ते ण इच्छंति वंत असितुं, ताहें चिंतेति एतेसिं चैव इमाणि परिचत्तसंगाणं आहारादिदाणेणावि ताव धम्माणुट्ठाणं करेमीति पंच सयाणि सगडाण भरेऊणं असणं ४ ताहे निग्गतो, बंदिऊणं निमंतेति, ताहे सामी भणति इमं आहाकम्मं पुणो य आहडं ण कप्पति साधूणं, ताहे सो भणति ततो मम पुव्वपव
श्रावक
वात्सल्यं
॥२१२॥