________________
श्री
चाणि गेण्हंतु, तंपि म कप्पति रायपिंडोत्ति, ताहे सो महदक्खेण अभिभूतो भणति-सव्वभावेण अहं परिचत्तो तातेहिं, एवं सो माहनोआवश्यक चूर्णी
ओहयमणसंकप्पो अच्छति, एत्थ य अंतरा सक्को देविदो देवराया एयस्स अद्धिति अवणेमित्ति ओग्गहं पुच्छति, सामी कहेति,II उपोद्घात
| पंचविहे उग्गहे-देविंदोग्गहे रायोग्गहे गिहवति. सागारिए. साहम्मिउग्गहे, ते पुण उत्तरुत्तरिया, देविंदोग्गहे रायोग्गहण बाहिते नियुक्ती
ताहे सक्को भणति 'ज इमे भंते ! अज्जत्ताए समणा णिग्गंथा विहरंति एतेसि णं अहं ओग्गहं अणुजाणामित्ति वंदित्ता सुस्सूसति,
ताहे भरहो भणति-अणुजाणामि जे भरहे वासे समणा णिग्गंथा०, ताहे सो तं भत्तपाणं आणीत भणति किं कायव्वं ?, ताहे सको ॥२१३॥ भणति-जे तव गुणुत्तरा ते पूएहि, ताहे तस्स चिंता जाता, जातिकुलबलपरिभोगेहिं णत्थि ममाहितो गुणुत्तरो, साहुणो गुणुत्त
रा एए अम्ह निच्छंति, ताहे तस्स पुणोऽवि चिंता जाया, जहा-ममाहितो सावगा गुणुत्तरा, ताहे तं सावगाणं दिन्न ।
ताहे सो सक्कं भणति-तुम्भहि केरिसेण रूवेण तत्थ अच्छह?, ताहे सक्को भणति-ण सक्का तं माणुसेण दटुं,ताहे सो भणतिहै तस्स आकितिं पेच्छामि, ताहे सक्को भणति-जेण तुमं उत्तमपुरिसो तेण ते अहं दाएमि एगपदसं, ताहे एग अंगुलिं सव्वालंकार
विभूसितं काऊण दाएति, सो तं दद्रूण अतीव हरिसं गतो, ताहे तस्स अट्ठाहियं महिमं करेति ताए अंगुलीए आकिति काऊण, एस इंदज्झयो, एवं वरिसे वरिसे इंदमहो पब्वत्तो पढमउस्सवो । भरहो भणति-'तुम सि देविंदो, अहं मणुस्सिदो, मित्तामो, एवं होउ ।
ताहे भरहो सावए सद्दावेत्ता भणति 'मा कम्मं पेसणादि वा करेह, अहं तुभ दितिं कप्पेमि, तुब्भहिं पढ़तेहिं सुणंतेहिं जिणसाधुसुस्सूसणं कुणंतेहिं अच्छियव्वं, ताहे ते दिवसदेवसियं भुजंति, ते य भणति-जहा तुभ जिता अहो भवान् वर्धते भयं मा हणा-15
॥२१३॥ हित्ति, एवं भणितो संतो आसुरुत्तो चिन्तेति-केण हि जितो?, ताहे से अप्पणो मती उप्पज्जति कोहादिएहिं जितो मित्ति, एवं |
SEARCOACANXX