________________
श्री भोगपमत्तं संभारेंति, ताहे तस्स धम्मज्झाणं भवति किंचि कालं जाव सद्दाहिसु ण अक्खिप्पति, ताहे तं लोगेणं भुजितुमार , वेदोत्पत्तिः आवश्यक
ते महाणसिया जाणति इमा अणवत्था, ताहे उवट्टिता भरतरायिणो, ताहे राया भणति-पुच्छिज्जंतु को भवान् ?, श्रावकः, ताहे जिनचूर्णी
जे सावगा महंता ते पुच्छज्जति-को भवान् ? श्रावकः, श्रावकाणां कति व्रतानि ?, अस्माकं व्रतानि न सन्ति, अस्माकं पंच अनु- चक्रथाद: उपोद्घात
दधातव्रतानि सप्त शिक्षापदानि, ताहे पंचसु अणुव्वएसु सत्तसु सिक्खावएसु जे णिक्खमणपवेसं जाणंति तं जुतका कता, पच्छा रनो नियुक्ती
|उवणीता, ते सव्वे कागणिरयणेण लंछिता, पुणरवि वुत्ता-छण्ह छह मासाणं अणुयोगो जहा भवति, एवं ते उप्पन्ना माहणा णाम, ॥२१४॥ जे तेसिं पुत्ता उप्पज्जति ते साहणं उवणिज्जति, जति णित्थरंति तो लटुं,अहं न नित्थरंति ताहे अभिगयाणि सढाणि भवंति,
अन्नावि जो कोऽवि तत्थ उवट्ठाइ तंपि ते उवणेति भरहस्स, ताहे सो काकणिरयणेण अंकिज्जति, जेविते चेडा निम्माया भवंति | तेसिपि भरहो कागणिरयणेण चिंध करेति. पुणरवि बुं (भु)त्ता जहा छण्हं छण्हं मासाणं अणुओगो भवति । एवं ते उप्पना माहणा, काम जदा आइच्चजसो जातो तदा सोवनियाणि जनावइयाणि । एवं तेसिं अट्ठ पुरिसजुगाणि ताव सोवनिताणि 131 राया आइच्चजसे,महाजसे अतिवले य बलभद्दो । बलविरिय कत्तविरिते, जलाणावरि दंडविरिए य ।। ३ ॥१५॥
एतेहिं अट्ठहिं राइहिं जो उसभसामिस्स महामउडो आसि सो चातितो वोढुं, सेसेहिं न चाइओ । एत्थंतरे चित्तरगंडिता | विभासियव्वा जाव सगरो जातोत्ति । आदिच्चजसादीहिं अट्ठहिं अड्डभरहं भुत्तं , सेसेहि भयणा ॥
॥२१४॥ II एवं- अस्सावगपडिसेहे छटे छठे य मासि अणुओगो । कालेण य मिच्छत्तं [जओ] जिर्णत्तरे साधु
वोच्छेदो ॥३॥ १५२ ।। दाणं च. चिरंतनगाथा || १५३ ।। भरहेण दिनं, लोगोवि दातुं पवत्तो भरहपूजितत्ति
17ARAASAR
SARAAES