SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ श्री भोगपमत्तं संभारेंति, ताहे तस्स धम्मज्झाणं भवति किंचि कालं जाव सद्दाहिसु ण अक्खिप्पति, ताहे तं लोगेणं भुजितुमार , वेदोत्पत्तिः आवश्यक ते महाणसिया जाणति इमा अणवत्था, ताहे उवट्टिता भरतरायिणो, ताहे राया भणति-पुच्छिज्जंतु को भवान् ?, श्रावकः, ताहे जिनचूर्णी जे सावगा महंता ते पुच्छज्जति-को भवान् ? श्रावकः, श्रावकाणां कति व्रतानि ?, अस्माकं व्रतानि न सन्ति, अस्माकं पंच अनु- चक्रथाद: उपोद्घात दधातव्रतानि सप्त शिक्षापदानि, ताहे पंचसु अणुव्वएसु सत्तसु सिक्खावएसु जे णिक्खमणपवेसं जाणंति तं जुतका कता, पच्छा रनो नियुक्ती |उवणीता, ते सव्वे कागणिरयणेण लंछिता, पुणरवि वुत्ता-छण्ह छह मासाणं अणुयोगो जहा भवति, एवं ते उप्पन्ना माहणा णाम, ॥२१४॥ जे तेसिं पुत्ता उप्पज्जति ते साहणं उवणिज्जति, जति णित्थरंति तो लटुं,अहं न नित्थरंति ताहे अभिगयाणि सढाणि भवंति, अन्नावि जो कोऽवि तत्थ उवट्ठाइ तंपि ते उवणेति भरहस्स, ताहे सो काकणिरयणेण अंकिज्जति, जेविते चेडा निम्माया भवंति | तेसिपि भरहो कागणिरयणेण चिंध करेति. पुणरवि बुं (भु)त्ता जहा छण्हं छण्हं मासाणं अणुओगो भवति । एवं ते उप्पना माहणा, काम जदा आइच्चजसो जातो तदा सोवनियाणि जनावइयाणि । एवं तेसिं अट्ठ पुरिसजुगाणि ताव सोवनिताणि 131 राया आइच्चजसे,महाजसे अतिवले य बलभद्दो । बलविरिय कत्तविरिते, जलाणावरि दंडविरिए य ।। ३ ॥१५॥ एतेहिं अट्ठहिं राइहिं जो उसभसामिस्स महामउडो आसि सो चातितो वोढुं, सेसेहिं न चाइओ । एत्थंतरे चित्तरगंडिता | विभासियव्वा जाव सगरो जातोत्ति । आदिच्चजसादीहिं अट्ठहिं अड्डभरहं भुत्तं , सेसेहि भयणा ॥ ॥२१४॥ II एवं- अस्सावगपडिसेहे छटे छठे य मासि अणुओगो । कालेण य मिच्छत्तं [जओ] जिर्णत्तरे साधु वोच्छेदो ॥३॥ १५२ ।। दाणं च. चिरंतनगाथा || १५३ ।। भरहेण दिनं, लोगोवि दातुं पवत्तो भरहपूजितत्ति 17ARAASAR SARAAES
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy