________________
श्री आवश्यक चूण
उपोद्घात
नियुक्तौ
॥२१५॥
काउं, आरिया वेदा कता भरहादीहिं तेसिं सज्झातो होउति, तेसु वेदेसु तित्थगरथुतीओ जतिसावगधम्मो संतिकम्मादि य वनिअति, अणारिया पुण पच्छा सुलसायाश्यवल्क्यादिभिः कृता ॥ इति पुच्छत्ति दारं ॥
पुणरविय समोसरणे० ॥ ३ ॥ १५४ ॥ जिण चक्कि० || ३ || १५५|| तेणं कालेणं तेणं समएणं भगवं अट्ठावयमागतो विहरमाणो, समोसरणं, भरहो णिग्गओ महिद्धिए, वंदित्ता जिणिदमहिमं पेच्छंतो, पुच्छति, जहा ताता ! जारिसया लोगगुरू केवली तुन्भे सरिसया एत्थ किमनेवि भविस्संति ?, आमं, भगवं ! केवतिया ?, अह भणति जिणवरिंदो एरसिया तेवीसं अजितादि, तेसिं वनो पमाणं णामं गोसाई आयुआई मातिपितरो परियायो गती य सव्वा वत्तब्वया विभासियव्या ।
ताहे पुच्छति जारिसोम अहं एरिसा अने ताता !, अह भणति एक्कारस सगरादि होहिंति, तेसिं वन पमाणादि । ताधे सामी इमाणि णव जुगलगाणि अपुट्ठो चैव वागरेति । णव बलदेवा णव वासुदेवा । चन्नादि धम्मायरिया, को वा कहिं तित्थगरे अंतरे वा सव्वा वतव्वता विभासियव्वा ।
उसभे भरहो अजिते सगरो मघवं सणकुमारो य । धम्मस्स य संतिस्स य, जिणंतरे चक्रवहिदुगं ॥ ३-२१३ ॥ संती कुंथू य अरो अरहंता चेव चकवट्टी य । अरमाल अंतरंमि य । हवति सुभूमो य कोरव्वो ।। ३-२१४ ।। मुणिसुव्व णर्मिमि य होंति दुवे पउमनाभ हरिसेणा । णमिणेमिसु जयनामा अरिट्ठपासंतरे बंभो ॥ ३-२१५ ।। पंच सत अद्धपंचम, बायाला वेब अद्धघणुयं च । चत्ता दिवड धणुयं च चत्थे पंचमे चत्ता ॥
चक्रिवासुदेवादिः
॥२१५ ॥