SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ मराया ?, सामी साहति-जहा जो राया भवति तस्स कुमारामच्चा दंडा आरक्खिया य भवंति, ताहे तस्स उग्गा दंडणीतीभवति,तं अग्ररुत्पादः आवश्यकता |च ताहे लोगा ण वोलेंति, तो सो किह भवति, ?, सो रायाभिसेगेणं अभिसिच्चति, ताहे तेहिं भणितं- तुम्भे होह रायाणोत्ति, चूर्णी या तेण भणियं णाभिं जायह, ते गंतुं णाभिं जायंति, तेण भणितं- अहं महल्लो, गच्छह तुन्भे उसभं रायाणं ठवेह, एवं होउत्ति गता उपोद्घात पोमसरं, पोमिणीपत्तेहिं पाणियं गेण्हंति जाव आणन्ति य, सक्कस्स आसणचलणं, ताहे सब्बिड्डीए सको सलोगपालो आगतो, नियुक्तौ । &रायाभिसेगेणं अभिसिंचति, जतिओ य रायारिहो अलंकारो सो सव्वो उवणीतो, एवं भगवं रायाभिसेगेण अभिसत्तो, अथ ते य ॥१५४॥ पुरिसा आगता पेच्छंति भगवं रायाभिसेगण अभिसित्तं सव्वालंकारविभूसितं, ताहे परितोसवियसियमुहा जाणंति- किह अम्हे अलंकितविभूसियस्स उवरिं पाणिय छुभामो ?, तम्हा पाएसु छुभामोत्ति, ताहे तेहिं पाएसु पाणियं छुळे, ताहे सक्को देवराया चिंतति- अहो इमे विणीता मणुस्सा, तम्हा एत्थ विणीता चेव णगरी भवतुत्ति, तते णं से सक्के देवराया वेसमणं महारायं आण-1 वेति-खिप्पामेव भो देवाणुप्पिया ! बारसजोयणदीहं णवजोयणविच्छिन्नं जहा वीतसोगा रायहाणी, रज्जसंग्गहेत्ति दारं ॥ एवं तस्स अभिसित्तस्स चउव्विहो रायसंगहो भवति, तंजहा-उग्गा भोगा राइना खत्तिया, उग्गा जे आरक्खियपुरिसा तेसिं उग्गा दंडणीती ते उग्गा, भोगा णाम जे पितित्थाणिया सामिस्स, राइना नाम जे सामिस्स समव्वया, अवसेसा खत्तिता ।।दारं । इयाणि 15 विविहाए लोगद्वितीए णिबंधणं दरिसिज्जति 13॥१५॥ आहार जाव० ॥ २ ॥१३२।। आसि य कंदाहारा ॥२॥१३५॥ तेसिं पढम कंदादी आहारो आसि, पच्छा तेण ण जीरंतेण ते उसमें उवट्ठायंति, जहा अम्ह ण जीरति, ताहे उसमसामी भणति- जहा तुम्मे हत्थेहिं मल्लेत्ता तयं अवणेत्ता ताहे FREGUSARMACONSUGARCA* ला
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy