SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूर्णां उपोद्घात निर्युक्तौ ॥१५३॥ तहा वियरति तं च एकलिये दर्द्ध केति पुरिसा नाभिस्स साहंति, ताहे नाभी तं दारियं गहाय भणति उसमस्त भारिया भविस्सतित्ति, सयमेव संगोवेमाणो विहरति, ताहे सामी ताहिं दोहिं दारियाहिं समं वड्ढति । एवं ता जम्मणं नामंति गतं । इयाणि अभिवडित्ति दारं । सो वढति भगवं तो दियलोयवृत्तो अगोवमसिरीओ। देवीदेवपरिवुडो, सुहं सुहेण अभिवति (नंदाइ समंगलासहिओ वृ.) ॥ २ ॥ ११८ ॥ । सो य पुण भगवं पुव्वजातिस्सरो तिणाणोवगतो उम्मुकबालभावो भिन्नजोव्वणो जातो । विवाहेत्ति दारं तए णं सकस्स अयमेयारूवं अन्भत्थिते-जीतमेतं तीतपडुप्पण्णमणागयाणं सकाणं पढमतित्थगराणं विवाहमहिमं करेत्तएत्तिकट्टु एवं संपेहेति, संपेत्ता आगतो सिग्घमेव महता शिद्धसकारसमुदएणं, ताहे सक्को उसभभगवतो सयमेव वरकम्मं करेति, तंजा - पमक्खणगण्हाणगीतवातिय अविधवं एवं वरकम्मं करेति, तासिं पुण दारियाणं सकग्गमाहसीओ महता रिद्धिसका रस मुदणं, विवाहं काऊण जामेव दिसं पाउन्भूता तामेव दिसं पडिगताणि । अवचन्ति दारं छप्पुत्र्वसयसहस्सा || २ || १२३ ।। तए णं सुमंगलाए बाहू य पीढो य अणुत्तरहितो चइऊणं मिहुणयं जातं, भरहो गंभीय, सुणंदाए सुबाहू य महापीढो य पच्चायाता, ते पुण बाहुबली य सुंदरी य, तते णं सा सुमंगलादेवी अन्नाणि एगूणपत्रं पुत्तजयलगाणि पसवति, तेऽवि ताव कुमारा एवं संवति । आभसंगोत्री दारं ते य मणुया तं दंडणीतिं अतिक्कमंति, भगवं च पुव्वजातिस्सरं अब्भहियं च णाऊणं विभाणणं तं उवट्ठायंति, जा सा दंडणीती तं इमे पेल्लेति, तं इयाणिं किं कीरउ ?, ताहे भगवं पनवेति जहा राया भवति, ते पुच्छंति- केरिसो अपत्याभिषेकादीनि | ॥१५३॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy