SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ संबोधनादि आवश्यक उपोद्घात् चूर्णी नियुक्ती ॥१५७॥ व जातं, जहा बंधे, जन्नगा णागजण्णाकादी, उम्सबा इंदमहाइया, समवादो दोहं तिण्हं जणाणं, मंगलाणि पुव्वं भट्टारगस्सल देवेहिं कयाणि, कोउयाणि भूइकम्माणि रक्खा य बद्धवा, पुव्वं अलंकारो भट्टारगस्स देवेहिं कतो, लोगोऽवि ताए चेव अणुवित्तीए आढत्तो, वत्थगंधमल्लअलंकाराणि तदप्पभिति, पग्भिोगोवभागाणि उवणयणा, पुव्यं सड्डे कप्पट्ठ साधूर्ण उवणिज्जंती, विवाहो य भगवतो पढमं तदप्पभिई दिन्नं परिणति, दत्ती जदा सामी पव्वइतो तदा पवना भिकाता, मडगपूयणा म देवाय पढमं पढमसि| द्धत्तिकाऊण देवेहिं कया, झामणा सामिस्स पढम सरीरं झामितं देवेहि, धूभावि तदा चव उप्पन्ना, सद्दो पढमं भट्टारए कालगते देवेडिं आणंदअंसुपातो कतो, छलावणयं छेलणं णाम उकट्टीहसितादि, चडरूवाण य छलणा-पृच्छा, इंखिणियाओ घंटियाओ, कन्नेसु किणाकिणावेंति जक्खा साहंति, पुच्छणा किंकीरतु ? मा या कीरतु, अहदा पुच्छणा सुहसातयादीणि इच्चेवमादि पाये । एवं ता जणपदपरूवणा गता ।। हा पढमं सामी संबोहितो, परिच्चाओ-पढम सामिस्स व संवच्छरियो दायो जं च परिच्चइऊणं पचतितो, एताणि सव्वाणि तदा उप्पन्नाणि, पत्तेयं णाम को तित्थयरो पत्तेयं पच्वइतो ? को पा कीस परिवारो? एगो भगवं वीरो, पासो० ॥ ३-४॥ उग्गाणं भोगाणं० ॥३-५॥ उवहित्ति दारं-सव्वेऽवि एगदूसेण निग्गया०॥ ३-७!! तित्थगरा तित्थगरलिंगेणं पव्वइया, जं साधूण लिंगं तं तेसिं अनलिंगं भवति, गिहिलिंगं गिहत्थाणं, तं| पि ण होइ, कुलिंग णाम कुत्सितं लिंगं कुलिंग, जं तावसपरिव्वायगादीणं, ताप ण भवति, गामधम्मा सेविता ण वा सेविता, गामणगरादी वा तदा चेव उप्पन्ना, अहवा जे उवसग्गा ते तदा उप्पन्ना, परीसहा कस्स आमी णासी वा?, सव्वेऽवि तित्थगरा| ॐ4%A5% ॐACHERE ॥१५७॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy