SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ श्री चूणौँ काऊण दरिसित पत्तय, भणिता-एयारिसयाणि काऊण एत्थं चेव पयह, पच्छा कुसलेहिं कालेणं सुंदरतरगाणि कयाणि, पच्छा 31 लेखादीनि आवश्यक-ट | पइऊण अग्गिमि तहिं पागं करे करेंत । एवं ता पढमं कुंभकारा उप्पन्ना, एवं ता आहारो गतो॥ उपोद्घात ___ इयाणि सिप्पाणि उप्पाएयव्याणि, तत्थ पच्छा वत्थरुक्खा परिहीणा, ताहेऽणंतिका उप्पाइया, पच्छा गेहागारा परिहीणा, नियुक्ती ताहे वड्ढती उप्पाइता, पच्छा रोमणखाणि वडति ताहे कम्मकरा उप्पाइता पहाविया य, एताई च पंच मूलसिप्पाणि-कुंभकारा |चित्तगारा गंतिका कम्मगारा कासवगत्ति । एक्ककस्सवि वीसं भेया, एवं सिप्पसयं, एवं ता सिप्पाण उप्पत्ती । ॥१५६॥ इयाणि कम्माणि-तणहारगादीणि, आचार्यकं सिल्पमनाचार्यकं कर्म, ताहे जे दूरिद्विता मणुस्सा ते विणीयतासमीपत्थे मणुसे | भणंति-ओ! कुसलत्ति, तेण कोसला. कालदोसेण ममत्तिभावे जाते मामणा, मामणाणाम ममता, मम आसमो वणं काननानि, एस मामणा । विभूसणा णाम जंचव सामी विभूसिज्जतो दिट्ठो तप्पभिति लोगो आढत्तो विभूसेउ । लेहत्तिदारं-बंभीय दाहिणहत्थण लेहो दाइतो, मुंदरीय वामहत्थेण गाणतं, भरहस्स चित्तकम्म उवदिट्ठ, बाहुबलिस्स & लक्खणं थीपुरिसमादणं माणं ओमाणं पडिमाणं, एवं तदा पवत्तं । पोतए णामं जं मणिपादओ पोइज्जंति, वहणाणि वा तदा | उप्पनाणि । अवलवितुमारद्धेसु ववहारो तप्पामिति चव आढत्तो। णीतीओ उसभसामिम्मि चेव उप्पनाओ। निउद्घाणि इस्सत्थाणि य । ओवासणा णाम कम्मं जे कायव्वं तं तदा आढत्ताणि वडिउ रोमाणि, पढमं ण वट्टित्था, अहवा उवासणा जं सेवेति इस्सरं ॥१५६॥ वा, चिगिच्छावि तदा आढत्ता, पढमं रोगाण होसु, अत्थसत्था कोडिल्यमादी तदा उप्पन्ना, बंधे घाते य मारणा, एतं अत्थातो । AAAAAAAGRAM
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy