________________
श्री
आवश्यक
चूर्णी
उपोद्घात नियुक्ती ॥१५८॥
| जीवादिणवपयत्थे उवलभिऊण पव्वइता, सुतलंभे उसमसामी पुब्वभवे चाहसपुब्बी, अवसेसा एकारसंगी, पच्चक्खाणं पुरिमप-18
जिनपरीच्छिमाणं पंचजामं, अवसेसाणं चाउज्जाम, संजमो पुरिमचरिमाणं दुविहो-इत्तिरिय च सामाइयं छेदोवट्ठावणियं च, मज्झिम-|
बारः गाणं सामाइयं आवकहिय, सत्तरसंगो य सव्वेसि, अन्ने संजमो इति सव्वे तित्थगरा सामाइयसंजमे पव्वइता । को वा केच्चिरं कालं छउमत्थो ? केण वा को तवो अणुचिनो ? कस्स वा काए वेलाए णाणं उप्पन? -
तेवीसाए तित्थगराणं सूरुग्गमणमुहुत्ते एगराइयाते पडिमाए णाणं उप्पन, वीरस्स पाईणिगामिणीए जहा दसाए तहा, | अन्ने भणंति-बावीसाए पुव्वण्हे मल्लिवीराणं अवरण्हे, कास केवतिओ सीससंगहो ?, भन्नइ-उसभस्स णं अरहओ कोसलियस्स उसमसेणपामोक्खाओ चउरासीति समणसाहस्सीओ उक्कोसिया समणसंपदा होत्था, भिसुंदरिपामोक्खाणं अज्जियाण तिमि सयसाहस्सीओ उक्कोसिया अज्जियासंपदा होत्था, सेज्जंसपामाक्खाणं समणोवासगाणं तिनि सयसाहस्सीओ पंचासयसहस्सा | उक्कोसिया समणोवासगसंपदा होत्था, सुभद्दापामोक्खाणं समणोवासियाणं पंच सयसाहस्सीओ चउप्पन्नं च सहस्सा उक्कोसिया समणोवासियासंपदा होत्था, चत्तारि सहस्सा सत्त सया पन्नासा चोद्दसपुवीणं अजिणाणं जिणसंकासाणं उकोसिया चोद्दसपुव्विसंपया होत्था, णव सहस्सा ओहिनाणीणं उकोसिया०, वीससहस्सा केवलणाणीणं उक्कोसिया०, वीससहस्सा छच्च सया वेउब्वियाणं उक्कोसिया०, बारस सहस्सा छच्च सया पन्नासा विपुलमतीणं अड्डाइजेसु दीवसमुद्देसु सन्नीणं पंचेंदियाण पज्जत्तगाणं मणोगत भावे जाणमाणाणं पासमाणाणं उक्कोसिया विपुलमतिसंपया होत्था. बारस सहस्सा छच्च सया वादीणं पनासा उकासिया०, बावीस
॥१५८॥ | सहस्सा णव य सया अणुत्तरोववातियाणं गतिकल्लाणाणं जाव आगमेसिभदाण उक्कोसिया०, उसमस्स णं वीसं समणसहस्सा सिद्धा,
%E-RAKERA