SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ | देवीकृता उपसगोः श्री सालंकारं छद्दोसविप्पमुक्कं अवगुणोववेतं रत्तं तित्थाणकरणसुद्धं सक्कतिदीहरकुंजंतवसततीतलताललबहगहसुसंपउत्तं मधुरं समं आवश्यक सललित मोहरं मउयरिभितपदसंचारं दिव्वं णट्ट सज्ज गेयं पगीता यावि होत्था। चूर्णी किं तं उद्धमताणं संखाणं सेंगाणं सीखयाणं खरमुहीणं पेयाणं पिरिपिरियाण, आहम्मंताणं पणवाणं पडहाणं, अफालिजउपोद्घात* नियुक्ती & ताणं भंभाणं होरंभाणं, तालिज्जंताण भरीणं झल्लरीणं दुंदुभीणं, आलिप्पंताणं मुवाणं मुर्तिगाणं, उत्तालिज्जताणं गंदीमुत्तिंगाणं, आलिंगगाणं पुत्तुयाणं गोमुहीण मद्दलाणं, मुच्छिज्जंतीणं वीणाणं विवच्चीणं वलुक्कीणं, फंदिजंतीण भामरीण छब्भामरीणं, परि॥३०॥ | वायाणीणं सारिज्जंतीणं पव्वीसगाणं सुघोसाण दिघोसाणं, कुट्टिज्जताणं महतीण कच्छभीणं चित्तवीणाणं, आमोडिज्जंताण आमो डगाणं झुकाणं णउलाणं, छिप्पंताणं तुनकाणं तुंबवीणाणं, अच्छिज्जंताणं मुकुदाणं हुडुक्कीणं विखाणं, वाइज्जताणं करडाणं डिंडि|मकाणं किणिकाणं कडंबाण, उत्तालिज्जताण दद्दरिकाणं कुदुव्वराणं कलासिकाणं, आतालिज्जताणं तालाणं तोलाणं कंसतालाणं, | घट्टिजंतीणं रिकिसिकाणं लत्तिकाणं मकरिकाणं सुसुमारिताणं, फूमिजताणं वंसाणं वालाणं वेलूणं परिलीणं पच्चगाणं, एवमा|दियाणं एगूणपन्नाणं आउज्जविहाणाणं पवाइज्जताणं । तएणं से दिव्वे गीते दिव्बे वादिते दिव्वे णडे एवं अन्भुते सिंगारे ओराले मणुन्ने मणहरे ओम्मिज्जालामालाभूते कहक्कहभृते दिव्वे देवरमणे पवत्ते यावि होत्था । तए णं ताओ देवीओ सामिस्स तप्पढमयाए सोत्थियसिरिवच्छणंदियावत्तवद्धमाणगभद्दासणकलसमच्छदप्पणमंगलपविभत्तिणाम दिव्वं णविधि उवदंसेति, एवं दिव्यं देविढि जाव बत्तीसतिविहं णविहं उवदसेति, सामीवि समदरिसी । जाहे ण सक्का ॥३०९॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy