SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ नियुक्ती श्री हैयाणि काउं परिसंता, अनया सगडमुहे उज्जाणियाएं गताणि, तत्थ पासंति जुनदेउलं सडितपडितं, तत्थ मल्लिसामिणो पडिमा, - बावश्यक आतंजर्मसंति, तेहि भणित-जदि अम्ह दारओ वा दारिया वा पयाति ता एतं देउलं करेमो, एतम्भत्ताणि य होमो, एवं णमंसित्ता। णमासत्तापुरिमताले गयाणि, तत्थ य अहासंनिहियाए वाणमंतरीदेवयाए पाडिहेरं कतं, आहूतो गम्भो, जं चेव आहूतो तं चैव देवउलं काउमारद्धाणि, उपाक्षात ५. महिमा |अतीव पूर्ज तिसंझ करेंति, पव्वइया य अल्लियंति, एवं सो सावओ जातो । इतो य सामी विहरमाणो सगडमुहस्स उज्जाणस्स | णगरस्स य अंतरा पडिम ठितो। तेणं कालेणं तेणं समएणं ईसाणे देविंदे देवराया जहा अभिसेगे जाव जाणविमाणेणं सविडीए ॥२९५॥ सामी तिक्खुत्तो आयाहिणपयाहिणं काऊण वंदति णमंसति, णमंसित्ता जाव पंजलिकडे भगवतो चरितं आगातमाणे सामिमि दिनदिडीए पज्जुवासेमाणे चिट्ठति, बग्गुरो य तं कालं हातो ओल्लपडसाडओ सपरिजणो महता इड्डीए विविहकुसुमहत्थगतो तं | आयतणमच्चतो जाति, तं च वितिवयमाणं ईसाणिंदो पासति, भणति य--भो वग्गुरा ! तुम्भं पच्चक्खतित्थगरस्स महिमं ण करेसि, तो पडिम अच्चता जासि, जा एस महतिमहावीरवद्धमाणसामी जगनाहेति लोगपूज्जेति, सो आगतो मिच्छादुकडं काउं खामेति महिमं करेति । ततो सामी उण्णागं वच्चति, तत्थ अंतरा वधुवरं सपडिहुत्तं एति, ताणि पुण दोवि विरूवाणि दंतिल्लगाणि य, तत्थ गोसालो भणति-अहो इमो सुसंजोगो, 'तत्तिल्लो पहराओ जाणति दूरेवि जो जहिं वसति । जे जस्स होति सरिसं तं तस्स |बितिज्जयं देति ॥१॥ जाहे ण ठाति ताहे ताहि पिट्टित्ता बद्धो, ताहे वंसीकुडंग छूढो। तत्थ पडितो उचाणओ अच्छति, ॥२९५॥ का वाहरति य सामि, तत्थ सिद्धत्थो भणति-सतं कडं, तो ताहे सामि अदूरं गतुं पडिच्छति, पच्छा ते भणंति----Yणं एस |एयस्स देवज्जगस्स पीढियावाहो वा छत्तधरो वा आसि ओसडितो, तो गं मुएह, ततो मुको, अन्ने भणंति--पहिएहिं ओतारिओ ॐॐॐॐॐ
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy