SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ अनायें विहारः चूणों श्री 18 सामि अच्छत दट्ठणं । काल गोभूमि वज्जलाढेत्ति गोवकोहे य वंसि जिणुदसमो । रायगिह अट्टमवासं भवज्जभूमी बहुवसग्गा ॥४-३४१४९१॥ उपोदयात ततो विहरंतो सामी गोभूमी वच्चति, तत्थ अंतरा अडविघणं, सदा गावीओ चरंति तेण गोभूमी । तत्थ गोसालो गोवालए नियुक्ती भणति--अरे वज्जलाढा ! एस पंथो कहिं वच्चति ?, वज्जलाढा णाम मेकच्छा ( मेच्छा ), ताहे ते गोवा भणति-कीस अक्कोससि ?, दूसो भणति-असुगए सुयपुत्ता सुट्ठ अकोसामि, तुन्भे एरिसगा मेच्छा, ताहे तेहिं मिलित्ता पिट्टिऊण बंधित्ता वंसीसु छूढो, तत्थ ॥२९६॥ अन्नेहिं पुणो मोइतो अणुकंपाए, ततो विहरंता रायगिहं गता। तत्थ अट्ठमं वासारत्तं, चाउम्मासखमणं, विचित्ते य आभिग्गहे, बाहिं पारेत्ता सरदे समतीए दिटुंत करेति, सामी चिंतेति-बहुँ कम्मं ण सका णिज्जरेउं, ताहे सतेमेव अथारियदिढतं पडिकप्पेति, जहा एगस्स कुटुंबियस्स साली जाता, ताहे सो कप्पडियपंथिए भणति-तुब्भं हिइच्छितं भत्तं देमि मम लुणह, पच्छा भे जहासुहं वच्चह, एवं सो ओवातेण लुणावेति, एवं चेव ममवि बहुं कम्मं अच्छति, एतं तऽच्छारिएहि णिज्जरावेयव्यंति य अणारियदेसेसु, ताहे लाढावज्जभूमि सुद्धभूमि च वच्चति, ते णिरणुकंपा णिद्दया य, तत्थ विहरितो, तत्थ सो अणारिओ जणो हीलति निंदति जह बंभचेरेसु 'छुच्छुक्करति आईसु समणं कुक्कुरा दसंतु' त्ति (८-८३ ) एवमादि, तदा य किर वासारत्तो, तमि जणवए केणइ दइवनिओगेण लेहट्ठो आसी वसहीवि न लब्भति । तत्थ य छम्मासे अणिच्चजागारियं विहरति । एम नवमो वासारत्तो । अणियतवासं सिद्धत्यपुरं तिलत्थंबपुच्छ णिप्फत्ती । उप्पाडेति अणज्जो गोसालो वासबहुलाए ॥ ४-३५।४९२ ॥ BASIRSHISHASRASHRSR RECORRY ॥२९६॥ AER
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy