________________
श्री
वैश्याय
ततो निग्गता पढमसरयदे, सिद्धत्थपुरं गता, सिद्धत्थपुराओ य कुंमागामं संपत्थिया, तत्थ अंतरा एगो तिलथंभओ,
तं तिलस्तंब: आवश्यक
दण गोसालो भणति-भगवं! एस तिलथंभओ किं निष्फज्जिहिति नवनि ?, सामी भणइ-निप्फज्जिही, एते य सत्त पुल्फाजीचा चूर्णी
आहाइचा एतस्सेव तिलथंभस्स एगाए सिंबलियाए पञ्चायाहिति, तेण असद्दहंतेण अवक्कमित्ता सलेठुओ उप्याडितो एगते या .नोत्पतिः उपोद्घात नियुक्ती
| एडिओ, अहासंनिहितहि य देवेहिं 'मा भगवं मिच्छावादी भवतु' त्ति वुटुं, आसत्थो बहुला य गारी आगता तेण य पएसेण*
ताए खुरेण निक्खतो, तो पढितो पुप्फा य पच्चायाता, ताहे कुंमागाम संपत्ता । तस्स बाहिं वेसियायणो बालतवस्ती आतावेति; ॥२९७॥ दितस्स पुण वेसियायणस्स का उप्पत्ती।
__ मगहा गोबरगामे गोसंखी वेसियाणपाणामा । कुमग्गामाआवण गोसाले कोहण पउद्यो॥४-३६ । ४९३ ।। तेणं कालेणं तेण समएणं चपाए, णयरीए रायगिहस्स य अन्तरा गोबरगामो, तत्थ गोसंखी नाम कुटुंपिओ, जो तेसि-आमीराण | अधिवती, तस्स बंधुमती भज्जा अवियाइणी, इतो य तस्स अदरसामंते गामो चारेहिं हतो. ते हंतूण बंदिग्गहच काऊन्म पधाइता, | एगा य अचिरप्पसूइता पइंमि मारिते चेडेण समं गहिता, सा तं चंड छहाविता, सो चेडो तेण गोसंखिणा गोरुवाण-गवेण-दिट्ठो, गहितो य, अप्पाणिज्जिताए महिलिताए दिनो, तत्थ य पगासितं, जहा मम महिलाए गूढो गम्भो आसी, तत्थ छयलय मारेचा लोहियगंधं करेता सूतियाणबत्येण ठिता, सव्वं जं इतिकायन्वंतं कीरति, सोविताव एवं संवठ्ठति सावि से माता चंपाए विक्कीचा, ॥२९॥ वेसियाए थेरीए गहिया, एस ममं धूवत्ति, ताए जोगणियाणं उवयारो तं सिक्खाविया, सा तत्थ णामनिम्गता गणियाजाता, सोय | गोसखियपुत्तो तरुणो जातो, घयसगडेहिं चंपं गतो, वयंसगा य से, सो तत्थ णागरं जणं पेच्छति जहिच्छियं अभिरमतं, तस्सवि|
AAAAARAK
RAKAS