________________
सामायिक व्याख्याया
॥५९५॥
पुण पडिक्कमामि जाव गरिहामि एवं संबंधयंति, शेषं पूर्ववत् । एवमाद्यन्यथाऽपि दृश्यते । एष पदार्थः, पदविग्रहो यत्र संभवति तत्र वक्तव्यः । इदानीं सुत्तफासियनिज्जुत्ती जा एतं सुत्तं अणुफुसतित्ति भणित्ता ततो पच्छा चालणा भण्णिहिति, एत्थ इमा सुत्तफासिए गाथा -
करणे भए य अंत सामाइय सव्वए य वज्जे य । जोए पच्चक्खाणे जावज्जीवाए तिविहेणं ||१०||४|| १०२८ ॥
एसा गाथा विभासितव्वा, तत्थ करणं छव्विहं, नामकरणं ठवणा० दव्व० खेत० काल० भावकरणं, तत्थ नामडवणाओ |गताओ, जाणगसरीरभवियसरीरवतिरित्तं दव्वकरणं दुविहं- सण्णाकरणं च णोसण्णाकरणं च सण्णाकरणं अणेगविहं- जमि जंीम दव्वे करणसंज्ञा भवति तं सण्णाकरणं, जथा- कडकरणं अट्ठकरणं पेलुकरणं एवमादि, णोसण्णाकरणं दुविहं-चीससाकरणं पयोगकरणं च, विगत ससना विससा, विगतप्रयोगकरणमित्यर्थः, तं दुविहं- अणादीयं सादीयं च, अणादीयं जथा धम्माधम्मागासादीणं, तेसु का करणविही १, उच्यते- परप्रत्ययादुपचारतः करणं, अहवा धम्माधम्मागासाण य अण्णमण्णगमणं तं अणादीयं वीससाकरणं, अहवा धमादीण य भवणं, एयं अणादीयं वीससाकरणं, सादीयं दुविहं चक्खुफासियं अचक्खुफासियं च चक्खुफासियं अन्भा अन्भरुक्खा एवमादि, चक्षुषा यन्न स्पृश्यते तदचक्षुः स्पर्शिकं, जथा परमाणुपोग्गलाणं दुपदेशियाणं तिपदेशियाणं एवमादीणं, एतेसिं जं संघातेणं भेदेण संघातभेदेण वा करणं उप्पज्जति तन्न दीसति छउमत्थेणं तेण अचक्खुफासियं, बादरपरिणतस्स पुण अणतपदेसियस्स चक्खुफासियं भवति । पयोगकरणं दुविहं- जीवपयोगकरणं अजीवपयोगकरणं च जीवपयोगकरण दुविहं- मूलपयोगकरणं च उत्तरपयोगकरणं च मूलं नाम मूलमादिरित्यनर्थान्तरं, मूले पंच सरीराणि ओरालियादीणि, उत्तरपयो
करण
निरूपणं
॥५९५॥