SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूणों ISRAERA ऋषभस्य जन्माभिषेकः उपोद्घातु नियुक्ती CACROSSES ॥१४८॥ कमलपतिट्ठाणेहिं सुरभिवरवारिपुन्नेहिं चंदणकयचच्चाएहिं आविद्धकंठेगुणेहिं पउमुप्पलप्पिहाणेहिं करतलसूमालपरिग्गहितेहिं अट्ठसहस्सेहिं सोवनियाणं कलसाणं जाव अट्ठसहस्सिएणं भोमेज्जाणं जाव सब्बोदएहिं सव्वमट्टियाहिं सब्बतुयरेहिं जाव सब्बोसहि| सिद्धत्थएहिं सब्बिड्डीए जाव खेणं महता महता तित्थकराभिसेगेणं अभिसिंचति । तए णं सामिस्स महता महता अभिसेगसि चेव वट्टमाणंसि सव्वे इंदा छत्तचामरकलसधूवकडच्छुयपुप्फगंधजाव हत्थगया हत्थतुट्ठ जाव पुरतो चिटुंति बज्जमूलपाणी, अनेवि यणं देवा य देवीओ य चंदणकलसहत्थगया एवं भिंगार जहा वद्धमाणसामिस्स निक्खमणे जाव पंजलिकडत्ति । एवं अप्पे| गतिया देवा आसितसंमज्जियोवलितं करेंति जहा विजयस्स जाव गंधवट्टिभूयं करेंति, अप्पे० हिरन्नवासं वासेंति, एवं सुवन्नरयणवइरआभरणपत्तपुप्फफलबीयमल्लगंधवनजाव चुन्नवासंति । अप्पे०हिरन्नविधि भाएंति, एवं जाव चुन्नविधि भाएंति, अप्पे०चउविहं वज्ज वाएंति ततं विततं घणं झुसिरं । अप्पे० चउम्विहं पगायंति, तंजहा-उक्खित्तं पयत्तं मंदं चोइंदगं, अप्पे०चउब्विहं गर्दृ णचेति, तंजहा-अंचितं दुतं आरभडं भसोलंति, अप्पे०चउव्विहं अभिणयं अभिणेति, तंजहा-दिट्ठतियं पाडियंतियं सामंतोवाइयं लोगमज्झवसिय, अप्पे० बत्तीसइविहं दिव्वं नट्टविधि उबदंसंति, अप्पे० उप्पयणिययपव्वयं संकुचितपसारितं । जाव भन्तं णामं दिव्वं णट्टविहिं उबदसेंति, अप्पे० पीणेति एवं वक्खारेति तंडवेंति लासेंति अप्फोडेंति वग्गंति सीहणादं णदंति, अप्पे० सव्वाइं करेंति, अप्पे० हयहेसियं, एवं हत्थिगुलगुलाइत रहघणघणाइतं, अप्पे० तिन्निवि, अप्पे अच्छोलेंति अप्पे० पच्छोलेंति एवं तवंति अच्छिदंति पाददद्दरं करेंति भूमिचवेडं दलयंति, अप्पे० महता महता सद्देणं राति, एवं संजोगावि विभासियव्या, अप्पे० हक्कारेंति एवं पुक्काति बक्कारेंति ओवयंति उप्पयंति परिप्पवन्ति जलंति तवंति गज्जति विज्जयंति वासंति देवुक्कलियं करेंति एवं देवकुहुकु ANG ॥१४८॥ ASAR
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy