________________
A
श्री
मापनस्य
जन्मा
हुगं देवहुहुहुगं करेंति अप्पे० विकितभूतादिरूवाई विउवित्ता पणञ्चन्ति, एवमादि विभासेज्जा जहा विजयस्स जाव सव्वतो ।
समंता आहावेंति परिधावंति। आवश्यक तए णं से अच्चुईदे सपरिवारे सामि तेणं महता महता अभिसेगेणं अभिसिंचति, अभिसिंचित्ता करतलपरिग्महितं जाव 61 उपोद्घात मत्थए अंजलि कटु जएणं विजएणं वद्धावेति, वद्धावेत्ता ताहिं इट्ठाहिं जाव जयजयसई पउंजति, पउंजित्ता पम्हलसूमालाए सुर-IN
भिषेकः नियुक्ती
| भाए गंधकासाईए गाताई लूहेति, एवं जहा वद्धमाणसामिस्स णिक्खमणे जाव णट्टविहिं उवदंसेति, उवदंसेत्ता अच्छेहि सण्हेहि ॥१४९॥
हरयतामएहिं अच्छरसातंदुलेहिं भगवतो सामिस्स पुरतो अट्ठमंगलगे आलिहति, तं० दप्पण भद्दासण बद्धमाण वरकलस मच्छ
सिरिवच्छा । सोत्थिय पंदावत्तं लिहिता अट्ठमंगलगा ॥१॥ काऊण करेति उवयारं, किं ते ?, पाडलमल्लियचंपगअसोगपुन्नाग| चूयमंजरिणवमालियबउलतिलयकणवीरकुंदकुज्जककोरंटदमणकवरसुरभिसुगंधिकस्स कयग्गहगहियकरतलपन्भट्ठविप्पमुक्कस्स दस
द्धवनस्स कुसुमसंचतस्स तत्थ चित्तं जंणुस्सहप्पमाणमेत्तं ओहनिकर करेत्ता चंदप्पभरयणवइरवेरुलियविमलदंड कंचणमणिरयणमात| चित्तं कालागरुपवरकुंदुरुक्कतुरुक्कधूवगंधुत्तमाणुविद्धं च धूमवदि विणिम्सुयंत वेरुलियमयं कडुच्छुयं पग्गहेतुं पयते धूवं दाऊण जिणवरिंदस्स सत्तट्ठपयाई ओसरिता दसंगुलिं अंजलिं करिय मत्थगंमि पयतो अठसयविसुद्धगंथजुत्तेहिं महावित्तेहिं अपुणरुत्तेहिं अत्थजुत्तेहिं संथुणति, संथुणित्ता वामं जाणुं अंचेति अंचेचा जाव करतलपरिग्गहितं मत्थए अंजलि कटु एवं वयासी
णमो त्थुते सिद्ध बुद्ध निरय समाहित समण संमत्तसमणजोगि सल्लगत्तण नीभय नीरागदोस निम्मम निस्संमनीसल्ल माण-18॥१४९॥ मूरण गुणरयण सीलसागर मणंतमप्पमेय भविय धम्मवरचाउरतचकवडी णमोऽत्थु ते अरहतोचिकटु वंदति नमसति, नमंसदचा
GAKAACARACK