________________
श्री आवश्यक
चूण उपोद्घात
निर्युक्तौ
।।१५०।।
णच्चासने नाइदूरे सुस्समाणे जाव पज्जुवासति, एवं जस्स जो परिवारो तमुच्चारेन्ति तमुच्चारेत्ता जहा अच्चुतो तहा पाणतादीयावि देवेंदा परिवाडीए भ्राणियव्वा जाव भवणवतिवाणमंतरजोइसिंदा पत्तेयं पत्तेयं अभिसिंचंति सूरपज्जवसाणे, सकवज्जा, णवरं ते दिव्वकलसा ते चैव कलसे अणुपविट्ठा इति । तए णं से ईसाणे देविंदे पंच ईसाणे विउव्वइ, एगे तहेव जाव तित्थगरं गहाय सीहासणंसि णिसने जाव एगे पूरतो सूलपाणी चिट्ठति, तए णं से सके देविंदे ० आभियोगे आणवेति, खिप्पामेव भो ! महत्थं तहेव जाव उबट्टवेंति, तए णं से सक्के तित्थगरस्स चउद्दिसिं चत्तारि धवलवसभे विउव्वति, सेते संखदलसंनिकासे जाब दरिसणिज्जे, तए णं तेसिं चउन्हं वसभाणं अट्ठसु सिंगग्गेमु अट्ठ तोयधाराओ णिग्गच्छति, तए णं ताओ उड्डुं वेहास उप्पयंति, उप्पवित्ता एगतो मेलायंति २ सामिस्स मुद्धाणंसि निवातंति, तए णं से सके सपरिवारे सामि जद्देव अच्चुते तहेव साभावितेहिं जाव पज्जुवासति । णवरं ते च्चेव अणुष्पविट्ठा इति । तए णं से सक्के सामि वंदति० नमंसित्ता तहेव पंच सक्के विउव्वति जाव वज्जपाणी पकडति । तए णं चउरासीतीए सामाणिय जाव खेण ताए उक्किट्ठाए जेणेव सामिस्स माया तेणेव उवागच्छति, उवागच्छित्ता तित्थगरपडिरूवगं साहरति साहरेत्ता सामि माऊए पासे ठावति, ओसोवणिं पडिसाहरति, एगं महं खोमजुगलं कुंडलजुयलं च सामिस्स उस्सीसगमूलंसि ठवेति, ठवेत्ता एगं महं सिरिदामगंड तवणिज्जलंबूसगं सुवनपतरगमंडितं गाणामणिविविहरयणहारद्धहारसोभितसमुदयं सामिस्स उल्लोयांस णिक्खिवति, जनं सामी देहमाणे सुहं सुहेण अभिरममाणे २ चिट्ठति ।
तणं से सके बेसमणं आणवेति खिप्पामेव भो ! बत्तीस हिरनकोडिओ बर्त्तासं सुवन्नकोडीओ बत्तीसं नंदाई बत्तीसं महाई सुभग्गसोभग्गरूष जोव्वणगुणलावन्नं च भगवतो सामिस्स जम्मणभवणंसि साहराहि, सेवि जंभगदेवेहिं साहरावेत्ता जाव पच्चप्पियति ।
श्री
ऋषभस्य
जन्मा
भिषेकः
॥ १५०॥