________________
*
वंशस्थापन
*
चूणों
*****
| तए ण से सक्के अभिओगिए सहावेत्ता एवं वयासी-खिप्पामेव भो महता महता सद्देणं उग्धोसेमाणा उग्धोसमाणा एवं वयह-हंदि आवश्यक | सुणतु भवंतो बहवे भवणवतिवाणमंतरजोतिसवेमाणिया देवा य देवीओ य जे णं देवाणुप्पिया ! केई भगवतो तित्थगरस्स वा
|तित्थगरमाऊए वा असुभ मणं संपहारेति तस्स णं अज्जगमंजरिकाविव सतहा मुद्धाणं फुट्टउत्तिकटु घोसणं घोसह घोसित्ता जाव उपोद्घात नियुक्ती
पच्चप्पिणह । तेऽवि तहेव करित्ता जाव पच्चप्पिणति ।
तते णं ते बहवे भवणवति जाव वेमाणिया दवो भगवं तित्थगरं तित्थगरजम्माभिसेगणं अभिसिंचित्ता जेणेव नंदीसरवरदीवे ॥१५१॥
तेणेव उवागच्छति, तए णं से सके देविंदे पुरथिमिल्ले अंजणगपब्बते अट्ठाहियं महामहिमं करेति, तए णं सकस्स चत्तारि लोगापाला। चउसु दहिमुहगपन्वतेसु अट्ठाहियाओ महामहिमाओ करिंति, एवं ईसाणे देविंदे उत्तरिल्ले अंजणगपव्वते, तस्स लोगपाला चउसु दहिमुहपब्बतेसु, चमरो य दाहिणिल्ले अंजणगपव्बते, तस्स लोगपाला चउसु दाहिमुहपव्यतेसु, बली पच्चस्थिमिल्ले अंजणगपव्वए, | तस्स लोगपाला चउसु दहिमुहपन्वतेसु, तएणं ते बहवे भवण० जाव महिमाओ करेत्ता जामेव दिसि पाउन्भूया तामेव पडिगयत्ति,
एवं जहा जम्बूदीवपन्नत्तीए, अहवा 'जम्मणमहो य सव्वो जह भणिओ माल्हिणायंमि।।' ऊरूसु उसभलंछणं उसभो | सुमिणमि तेण कारणेण उसभोत्ति णामं कयं । एयं सो उसमो उप्पभो ॥
एयस्स गिहावासे असक्कतो आसि आहारो । किं च-सव्वे तित्थगरा बालभावे जदा तण्हातिया छुहातिया वा भवंति तदा टू अप्पणो अंगुलियं वयणे पक्खिवंति, तत्थ देवा सब्वभक्खे परिणामयंति, एस बालभावे आहारो सव्वेसिं, ण ते थणं धाति,
*
RECORRENCE
॥१५१॥
*