________________
श्री
भरहेवि यण हाते जाव गयवति णरवती दुरुढे, तए णं से भरेह मणिरयण परामुसइ, तोतं चउरंगुलप्पमाणमेत्तं च अणग्य | आवश्यक | तंस छलंसं अणोवमजुतिं दिव्वं मणि रयणपतिसमं वेरुलिय सव्वभूतकंतं जेण य मुद्धागतेणं दुक्खं न किंचि जाव हवति, अरोगे |
भरतस्यचूर्णी य सव्वकालं, तेरिच्छियदिव्वमाणुसकता य उवसग्गा सव्वे ण करेंति तस्स दुक्खं, संगामेऽविय असत्थवज्झो होहिति णरो, दिग्विजयः उपोद्घात मणिवरं धरतो ठितजोव्वणकेसअवद्वितणहो, हवति य सव्वभयविप्पमुक्का, तं मणिरयणं गहाय से परवई हत्थिरयणस्स दाहिणिनियुक्ती
|ल्लाए कुंभीए निक्खिवेइ । तए णं से भरहााहवे नरिंदे हारोत्थयसुकयरइयवच्छेजाव अमरवतीसंनिभाइड्कीए पहियकित्ती मणि॥१९३॥
रयणकउज्जोवे चक्करयणदेसियमग्गे अणगरायवरसहस्साणुजातमग्ग महता उकिट्ठिसिंहनादबोलकलकलरवेणं पक्खुभियसमुदरवभूयपिव करेमाणे करेमाणे तिमिसिगुहं दाहिणिल्लेणं दुवारेण अतोति ससिब मेहंधकारणिवहं ।
तए णं से भरहे छत्तलं दुवालसंसिय अट्ठकणिकं अहिकरणसंठितं अट्ठसोवन्त्रिक कागणिरयणं परामुसति, तए ण तं चउरंगुलप्पमाणमेतं अट्ठसुवनं च विसहरणं अतुलं चउरंससंठाणसंठिय समतलं माणुम्माणपमाणजोगजुत्तोलोगे चरंति सव्वजणपनवणका णवि चंदे ण किर तत्थ सूरे णवि अग्गी ण इव तत्थ मणिं णो तिमिरं नासेति अंधकारे जत्थ तेहिं तकं दिव्यप्पभावजुत्तं, दुवालसजोयणाणि तस्स लेसाउ विवड्डेति तिमिरणिगरपडिसिहिक्काओ, रत्तिं च सव्वकालं खंधावारे करेंति आलोक दिवसभूत, जस्स | पहावेण चक्कवट्टी तिमिसगुहमतीति सेन्नसहिते अभिजेतुं बितियमड्डभरहे, रायपवरे कागिणिं गहाय तिमिसगुहापुरथिमपञ्चत्थि
॥१९३॥ मिल्लसु कडएसु जोयणंतरियाई पंचधणुसयायामविक्खंभाई जोयणुज्जोयकराई चक्कनेमिसंठियाई चंदमंडलपडिणिकासाई एगूणपन्न| मंडलाई आलिहमाणे २ अणुपविसइ, जाव धरति चक्कवट्टी ताव किर ताणि मंडलाणि धरति, गुहा य किर तहा उग्घाडिया चेव ।।
tesSSOSAA%ECRE