SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूर्णौ उपोद्घात निर्युक्तौ ।। ३९६ ।। विसए निंदेति, भणइ-जदि ममं इच्छति तो पव्वयतु, ताहे पव्वइया । एवं विहरंतो पुव्वदिसाउ उत्तरापहं गतो । तत्थदुभिक्खं जातं, पंथावि वोच्छिण्णा, ताहे संघो उवट्ठितो भगवं ! नित्थारेहित्ति, ताहे पडविज्जाए संघो ठविओ, तत्थ य सेज्जातरो चारीए गतो, एति य, उप्पत्तिए पासति, चिंतेति कोइ विणासो तो संघो जाति, ताहे असियएण सिहलिं छिंदित्ता भणति - अहंपि भगवं ! तुम्भं साहम्मिओ, ताहे सोऽवि विलइओ इमं सुत्तं सरतेणं - साहम्मियवच्छलंमि उज्जता उज्जता य सज्झाए । चरणकरणंमि य तहा तित्थस्स पभावणाए य ॥ १ ॥ एवं पच्छा उप्पतिओ भगवं, पत्तो पुरियं नगरिं, तत्थ सुभिक्खं, तत्थ सावगा बहुगा एवं तत्थ उल्लाहा, तत्थ य राया तच्चन्नियसड्डो, तत्थ य अम्हच्चयाणं सङ्काणं तेसिं च वरुट्ठएण मल्लारुभणाणि व ंति, सव्वत्थ तच्चन्नियसङ्का पराजीयंती, ताहे तेहिं राया पुष्पाणि वाराविओ, पज्जोसवणाए सड्डा अण्णा, जतो पज्जोसवणाए पुप्फाणि णत्थित्ति, ताहे सबालवुड्डा वयरसामि उवट्ठिता, तुब्भे जाणह जदि तुम्भेहिं जाणएहिं पवयण ओहामिज्जति, एवं बहुप्पगारं भणिए ताहे उप्पतितो माहेसरिं गतो, तत्थ य हुतासणसिंह नाम वाणमंतरं, तत्थ कुंभो पुप्फाण उट्ठेति, तत्थ भगवतो पितुमित्तो तडितु, तत्थ गतो, सो संभन्तो भणति- किमागमणपयोयणं ?, भगवता भणितं पुप्फेहिं पयोयणं, तेण अणुग्गहो, ता तुब्भे गहेह जाव एमि, पच्छा सिरिसगासं गतो, सिरीए चेतियअच्चणियानिमित्तं परमं छिण्णगं, ताहे वंदित्ता सिरीए निमंतिओ, तं गहाय अग्गिहरं एति, तत्थ कुंभं पुप्फाण छोट्टण अण्णाणि तु सारियाणि, एवं जंभगगणपीरबुडे। दिव्वेण गीतगंधव्वणिणादेन आगतो आगासेण, तस्स य पउमस्स बेटे वइरसामी, तत्थ तच्चण्णिया भणति अम्हं एंतं पाडिहरं, अग् गहाय निग्गता, तं बिहारं वोलेत्ता अरहंतघरं गता, तत्थ देवेहिं महिमा कता, तत्थ लोगस्स अतीव बहुमाणो जातो, राया अपृथक्त्वानुयोगे वज्रस्वाम्युदाहरणं ।।३९६ ॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy