________________
नुयोगे
श्री मापवयणउवग्गहनिमित्तं धारेमि, एवं विहरतो भगवं भवियजणविकोहणं करेति । तेणं कालेणं तेणं समएणं पाडलिपुत्ते नगरे धणोk अपृथक्त्वाआवश्यक सेड्डी, तस्स धूता अतीव दरिसणिज्जा, तस्स य सालासु साहूणीओ ठियाओ, सभावेण य एस लोगो कामितकामओ, ताओ या
चूर्णी संजतीओ आराहाइओ वइरसामिस्स गुणकित्तणं करेंति, सेविधता चिंतेति-जदि सो मम पती तो णवरि भोगा, इहरहा अलाहि, वज्रस्वाम्युउपोद्घातावरगा एंति, पडिसेहिज्जंति, ताहे साहति, जहा सो पव्वइओ महात्मा नेच्छति, सा भणति-जदि णेच्छति तो पव्वइस्सामि । इतो य दाहरणं नियुक्ती भगवं पाडलिपुत्ते आगतो, तत्थ राया सपुरजणजाणवतो णिग्गतो अम्मोगतियाए, ते य पव्वतिया फडगफहएहिं एन्ति, तस्थ ॥३९५॥
| अस्थि बहवे ओरालसरीरा, राया पुच्छति-इमो भगवं?, ताहे सीसति-जहा ण भवति, जत्थ अपच्छिमं वंदं तत्थ पविरल| पन्वइय सद्धि संपरिवुडो, एस आयरिओ, आयरिया ण तथा पडिरूवा, तत्थ. पडिओ पादेसु, ताहे उज्जाणे ठिता, धम्मो कहितो, खीरासवलद्धी भगवं, राया हतहिदओ कतो, अंतेउरे साहति गंतुं, ताओ भणति-अम्हेवि वच्चामो, सव्वं अंतेपुरं निग्गतं, सा य सेडिधूता लोगस्स सुणेत्ता किह पेच्छेज्जामित्ति अच्छति, वितियदिवसे ताए पिता विण्णवितो-तस्स मे देहि, ताहे सव्वालंकारविभूसिदा अणेगाहिं धणकोडीहिं नीता, धम्मो कहितो, भगवं च खीरासवलद्धीओ, लोगो भणति-अहो सुस्सरो भगवं, सव्वगुणसंपण्णो, णवरि रूवविहूणो, जदि से रूबं होन्तं तो सव्वगुणसंपदा होंती, भगवं तेसि मणोगतं णाऊणं तत्थ पउमं विउव्वति, तस्स उबरि निविट्ठो, रूवं विउव्वति अतीवसोम्म जारिसं परं देवाणं, लोगो आउट्टो भणति-एवं एतस्स साभावितं रूवं, मा पत्थ|णिज्जो होहामित्ति तो विरूवेण अच्छति, सातिसउत्ति राया भणति-अहो भगवओ एतमवि अथि, ताहे अणगारगुणे वणेति,
॥३९५॥ |पहू असंखज्जे दीवसमुद्दे विउम्बिता आइण्णविणइण्णे करेत्तएत्ति, ताहे तेण रूवेणं धर्म कहति, ताहे सेट्ठिणा णिमंतिओ भगवं