________________
अपृथक्त्वा
नुयोगे वजस्वाम्यु दाहरणं
चूणौं
ALS
८ अम्हं वायणायरिओ भवतु, आयरिया भणंति- होहिति, मा तुम्भे एवं परिभविहिहत्ति तो तुम्भं जाणणाणिमित्तं अहं गतो, णवि आवश्यक
य एस कप्पो, एतेण कण्णाहाडियगं, एतस्सवि उस्सारकप्पो कीरति, एवं सो उस्सारिज्जति, बीयाए से पोरिसीए अत्थो कहि
ज्जति, एस तदुभयकप्पजोग्गो, तत्थ जे अत्था आयरियस्स संकिता तेवि तेण उग्घाडिया, जावतियं दिडिवायं ते जाणति तचिओ उपोद्घात
गहिओ, ते विहरंता दसपुरंगता, उज्जेणीए भद्दयगुत्ता णाम आयरिया थेरकप्पडिता, तेसिं दिडिवाओ अस्थि, संघाडओ से दिण्णो, नियुक्ती
ताहे गओ भद्दगुत्ताणं पासे, भद्दगुत्ता य थेरा सुविणयं पासीत पाभातिय, ताहे पभाते साहूणं साहति, जहा मम पडिग्गहो खीर॥३९४॥ 18 भरितो सो आगंतूण सीहपोतएणं पीतो लेहितो य, तस्स किं फलं होज्जत्ति?, ते अण्णमण्णाणि बागरेंति अजाणता, गुरू भणंति-|
ण जाणह तुम्भे, अज्ज मम पाडिच्छओ एहिति, सो सव्वं सुत्तं अत्थं च घेच्छिहिति, भगवंपि बाहिरियाए वुत्थो, ताहे अतिगतो पगते, दिडो, सुतपुब्यो एस सो वइरो, तुट्ठो उववृहिओ य, ताहे सो सम्बो पढिओ, ताहे अणुण्णाणिमित्तं जहिं उदिडो तहि चेव बच्चति, दिट्ठिवाओ जेण चेव उद्दिडो ते चेव अणुजाणंति, ताहे दसपुर एति, ताहे तेहिं अणुण्णा समारद्धा, ताव गवरं देवेहिं अणुण्णा उवट्ठविता, दिव्वाणि पुप्फाणि चुण्णा य
जस्स अणुण्णा ॥८-४४॥७६७। अण्णदा सीहगिरी भत्तं पच्चक्खाति तस्स गणं दातुं, ताहे पंचहि अणगारसएहि संप| रिवुडो विहरति, जत्थ जत्थ वच्चति तत्थ तत्थ ओराला कित्तिवण्णसहा परिभमंति अहो भगवं । किंच
जेणुद्धरिया विज्जा०॥८-४६ ।। ७६९ ॥ महापरिणाए विज्जा पम्हुड्डा आसी सा पदाणुसारिणा तेणुद्धरिताभणति य आहिंडेज्जा०॥८-४७ ॥ ११० ॥ भणति य धारेतव्वा० । ८-४८ ॥ १११ ॥ अहं एवं
॥३९॥