________________
नुयोगे
एवं तेण बहुयं गहितं, जाहे वुच्चति पढाहि ताहे एंतगंपि तं घोसएहिं कोठेंतो अच्छति अण्णं सुणंतो, अण्णदा आयरिया श्री
साहुसु भिक्खं गतेसु मज्झण्हे सण्णाभूमि गता, वइरसामीवि पडिस्सयवालो अच्छति, सो तेसि साधणं वेंटियाओ मंडलीए रएत्ता काअपृथक्त्वाआवश्यक चूर्णी ६ मज्झे अप्पणा ठाउं वायणा पदिण्णो, ताहे परिवाडीए एक्कारसवि अंगाई वाएति पुव्वगतं च, जाव य आयरिया आगता, ते चितंति- लहुँ साहू आगता, सदं सुणेति मेघोघरसितगंभीरं, बहिता सुणंता अच्छंति, णातं जहा वइरोत्ति, ताहे ओसरिता पुणो
वज्रस्वाम्युउपोद्घात नियुक्ती सद्दवडियं कातूण अल्लीणा, महल्लं च निसीहिं करेंति, मा से संका भवेज्जा, ताहे तेण तुरियं वोटयाओ सट्ठाणे ठवियाओ, ठवेत्ता
दाहरणं निग्गंतूण दंडगं गेण्हति पादे य पमज्जति, ताहे आयरिया चिंतीत-मा एतं साधू परिभविस्संति तो जाणावेमि, ताहे रत्तिं आय॥३९३॥
रिया साधू आपुच्छंति, जथा-अमुगगामं वच्चामि, तत्थ दो व तिष्णि व दिवसे अच्छिस्सामि, तत्थ जोगपडिवण्णगा भणंतिअम्ह को वायणायरिओ?, आयरिएहिं भाणतं- वइरोत्ति, तेहिं विणीतेहिं तहत्ति पडिस्सुतं, णूणं आयारिया जाणगा, तेऽवि साहुणो पडिलहित्ता कालनिवेदणादि वइरसामिस्स अप्पेंति, ताहे सबम्मि कते पच्छा णिसेज्जा रइता, सोऽवि भगवं निविट्ठो, एवं ते आगता, जहा आयरियस्स तहा सव्वं विणयं पयुजंति, जेवि पुव्वतीता आलावगा तंपि ते विण्णासणनिमित्तं पुच्छंति, जेविय मंदमहावी तेवि ठवेतुमारद्धा, तत्थ भगवं बालो अबालभावो, ताहे करकरस्स कट्टति, एवं ते तुट्ठा भणंति-जदि आयरिया अच्छेज्ज कइवय दिवसे तो अम्ह एस सुतखंधो समपेज्जा, एवं तेसि आयरियाणं पासे जं चिरस्स परिवाडीए गेहंति तं इमेण
॥३९३३ एक्काए पोरिसीए सारितं, एवं सो तेसिं बहुमओ जातो, आयरितावि णातूणं जाणाविता साधुत्ति ताहे तस्स अणुकंपणट्ठा | आगता, अवसेसं अजमाविज्जउत्ति, पुच्छंति-किध सरति सज्झाओ ?, ताहे तुट्ठा साहति जथा सरितं, ताहे ते भणंति- एसो चेव
SHRUARBASA
RECCESS